________________
१२१
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-५ २ कुसीले २ पमत्ते संसत्ते उउबद्धपीढफलगसेञ्जासंथारए पमते यावि विहरति,
नो संचाएति फासुएसणिज्जं पीढं पञ्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्भुजएण पक्त्तेणं पग्गहिएण) विहरित्तए। . वृ. 'अंतेहि'इत्यादि, अन्तैः-वालवणकादिभिः प्रान्तैः-तैरेव भुक्तावशेषः पर्युषितैर्वा रुक्षः-निःस्नेहैस्तुच्छैः-अल्पैःअरसैः-हिङ्ग्वादिभिरसंस्कृतैर्विरसैः-पुराणत्वाद्विगतरसैः शीतैः-शीतलैः उष्णैः-प्रतीतैः कालातिक्रान्तैः-तृष्णाबुभुक्षाकालाप्राप्तः प्रमाणातिक्रान्तैःबुभुक्षापिपासामात्रानुचितैः, चकाराः समुच्चयार्थाः, एवंविधविशेषणान्यपिपानादीनिनिष्ठुरशरीरस्य न भवन्ति बाधायै अत आह-'प्रकृतिसुकुमारकस्ये'त्यादि, वेयणा पाउब्भूया इत्यस्य स्थाने रोगायंकेत्ति कवचित् दृश्यते, तत्र रोगाश्चासावातश्च-कृच्छ्रजीवितकारीति समासः, कण्डू:-कण्डूतिः दाहः-प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स तथा, 'तेइच्छं;'ति चिकित्सां 'आउट्टावेमि'त्तिआवर्त्तयामि कारयामि।
'सभंडमत्तोवगरणमायाए'त्ति भाण्डमात्रापतद्ग्रहं परिच्छदश्च उपकरणंच-वर्षाकल्पादि भाण्डमात्रोपकरणं स्वंच तदात्मीयंभाण्डमात्रोपकरणंचस्वभाण्डमात्रोपकरणंतदादाय-गृहीत्वा, 'अभ्युद्यतेन' सोद्यमेन ‘प्रदत्तेन गुरुणोपदिष्टेन 'प्रगृहीतेन' गुरुसकाशादङ्गीकृतेन 'विहारेण' साधुवर्तनेन 'विहर्तुं वर्तितुंपावें-ज्ञानादीनांबहिस्तिष्ठतीति पार्श्वस्थः गाढग्लानत्वादिकारणं विना शय्यातराभ्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, स च सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते-पार्श्वस्थानां यो विहारो-बहूनि दिनानि यावत्तथा वर्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पार्श्वस्थविहारी, एवमसन्नादिवशेषणान्यपि, नवरमवसन्नोविवक्षितानुष्ठानालसः,आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादीनामसम्यक्कारीत्यर्थः, कुत्सितशीलः कुशीलः-कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः,प्रमत्तः-पञ्चविधप्रमादयोगात, संसक्तः कदाचिसंविग्नगुणानांकदाचित्पावस्थादिदोषाणां सम्बन्धात् गौरवत्रयसंसजनाचेति, ऋतुबद्धेऽपि-अवर्षाकालेऽपि पीठकलकानि शय्यासंस्तारकार्थं यस्य स।
__ मू. (७०) ततेणंतेसिंपंधयवजाणं पंचण्हअनगारसयाणं अन्नयाकयाईएगयओसहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुप्पजित्था-एवं खलु सेलए रायरिसी चइत्तारजंजाव पव्वतिए, विपुलेणं असन ४ मजपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा० अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पञ्चप्पिणित्ता सेलगस्स अनगारस्स पंथयं अनगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुञ्जएणं जाव विहरित्तए, एवं संपेहेति २ कल्लं जेणेव सेलए आपुच्छित्ता पाडिहारियं पीढ० पञ्चप्पिणंति २ पंथयं अनगारं वेयावच्चकरं ठावंति २ बहिया जाव विहरंति।।
मू. (७१) ततेणं से पंथए सेलयस्स सेजासंथारउच्चारपासवणखेलसंघाण-मत्तओसहभेसजभत्तपाणएणंअगिलाएविनएणं वेयावडियं करेइ, ततेणं से सेलएअन्नयाकयाइंकत्तियाचाउम्मासियंसि विपुलं असन०४ आहारमाहारिए सुबहुं मजपाणयं पीए पुव्वावर-एहकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org