________________
१२०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/५/६८. भावाः-सत्ताः परिणामा वाभव्याश्च--भाविनो यस्यसतथा, अनेन चातिक्रान्त माविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति ।
तत्राचार्येण स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यहं, कथं ?, द्रव्यार्थतया जीवद्रव्यस्यैकत्वात, न तु प्रदेशार्थतया, तथा ह्यनेकत्वान्ममेत्यवयवादी (मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भोन बाधकः, तथाकश्चित् स्वभावमाश्रित्यैकत्वसङ्ख्याविशिटिस्यापिपदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपिनविरुद्धमित्यत उक्तं-द्वाग्यहं ज्ञानदर्शना
तया, न चैकस्भावे भेदो न दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृच्चपुत्रत्वभ्रातृत्वपितृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानांक्षयाभावात्, अव्ययः कियतामपि च व्ययाभावात्, किमुक्तं भवति?-अवस्थितो नित्यः, असद्धेयप्रदशता हि न कदाचनापिव्यपैति अतो नित्यताभ्युपगमेऽपिनदोषः, उपयोगार्थतया-विविधविषयानुपयोगानाश्रित्य अनेकभूतभावभविकोऽपि, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्धाऽ नित्यपक्षोनदोषायेति । पुण्डरीकेण-आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वत तस्य तत्र प्रथमं निवृतत्वात्पुण्डरीकपर्वतः-शत्रुञ्जयः।
मू. (६९) ततेणं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लूहेहि य अरसेहि य विरसेहि य सीएहि यउण्हेहि यकालातिकंतेहिय पमाणाइक्कतेहि य निचं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दुरहियासा कंडुयदाहपित्तज्जरपरिगयसरीरे यावि विहरति, तते णं से सेलए तेणे रोयायंकेण सुक्के जाए यावि होत्या, तते णं सेलए अन्नया कदाईपुव्वाणुपुचिचरमाणे जावजेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अनगारं जाव वंदति नम०२ पज्जुवासति,
तते णं से मंडुए राया सेलयस्स अनगारस्स सरीरयं सुकं भुक्कं जाव सव्वाबाहं सरोगं पासतिर एवं वदासी-अहंगं भंते! तुभंअहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणंओसहभेसज्जेणं भत्तपाणेणं तिगिच्छं आउंटावेमि, तुब्भे णं भंते ! मम जाणसालासु समोसरह फासुअंएसणिजं पीढफलगसेजासंथारगं ओगिहित्ताणं विहरह,
___ ततेणं से सेलए अनगारे मंडुयस्स रन्नो एयम8 तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमसति २ जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगए। ततेणं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोस्खेहिं पंचहि अनगारसएहिं सद्धिं सेलगपुरमनुपविसति २ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति २ फासुयं पीढ़ जाव विहरति,
तते णं से मंडुए चिगिच्छए सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया! सैलयस्स फासुएसणिज्जेणं जाव तेगिच्छंआउट्टेह, तते णं तेगिच्छया मंडुएणं रन्ना एवं वुच्चा हट्ट सेलयस्स अहापवित्तेहिं पओसहभेसज्जभत्तपाणेहिं तेगिच्छं आउद्देति, मज्जपाणयं च से उवदिसंति,
ततेणंतस्स सेलयस्स अहावत्तेहिं जाव मज्जपाणेण रोगायंके उवसंते होत्था हटे मल्लसरीरे जाते ववगयरोगायके, तते णं से सेलए तंसि रोयायंकंसि उवसंतंसि समाणंसि तसि विपुलंसि असन ४ मञ्जपाणएओ यमुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्नो ओसन्नविबहारी एवं पासत्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org