________________
११८
ज्ञाताधर्मकथाङ्ग सूत्रम्-3/-1५/६७ द्वारेण प्रवेशः शिष्टजनप्रवेशनं यस्य स तथा,अनीष्यालुत्वं चास्यानेनोक्तं, अथवा चियत्तोत्तिलोकानां प्रीतिकर एवअन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्रानाशकनीयत्वादिति ___'चाउद्दसमुद्दिपुणिमासिणीसुपडिपुण्णंपोसहं सम्मंअणुपालेमाणे उद्दिय-अमावास्या पौषधं-आहारपौषधादिचतूरूपं समणे निरगंथे फासुएणं एसणिजेणं असनपानखाइमसाइमेणं वस्थपडिग्गहकंबलपायपुंछणेणं' पतद्ग्रहः-पात्रं पादप्रोञ्छनं-रजोहरणं 'ओसहभेसजेणं' भेषजंपथ्यं पाडिहारिएणंपीढफलगसेज्जासंथारेणंपडिलाभेमाणे प्रातिहारिकेण-पुनःसमर्पणीयेन पीठः-आसनंफलकम्-अवष्टम्मार्थशय्या-वसतिःशयनवायत्रप्रसारितपादैः सुप्यतेसंस्तारकोलघुतरः 'अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावमाणे विहरइ
मू. (६८)तते णं से सुए अन्नया कयाइंजेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उजाणे समोसरणंपरिसानिग्गया सेलओनिग्गच्छतिधम्मसौच्चा जनवरं देवाणुप्पिया! पंधगपामोक्खाति पंच मंतिसयांतिं आपुच्छामि मण्डुयं च कुमारं रजे ठावेमि, ततो पच्छा देवाणुप्पि-याणं अंतिए मुंडे भवित्ता आगाराओ अनगारियं पव्वयामि, अहासुहं,
तते णं से सेलए राया सेलगपुरं नयरं अणुपवसति र जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे निसंते सेवियधम्मेइच्छिएपडिच्छिए अभिरुतिएअहंणंदेवाणुप्पिया! संसारभयउदिग्गेजावपव्ययामि, तुब्भे देवाणुप्पिया किं करेह किं ववसह किंवा ते हियइच्छंति?,
ततेणंतपंथयपामोक्खा सेलगंरायंएवं वदासी-जइणंतुब्भे देवा० संसार जाव पव्वयह अम्हाणं देवाणुप्पिया! किमन्ने आहारे वा आलंबे वा अम्हेऽविय णं देवा० संसारभयउब्धिग्गा जावपव्ययामो, जहादेवाणुप्पिया! अम्हं बहुसुकजेसुय कारणेसुयजावतहाणंपव्वतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं व०
जतिणं देवाणु० तुझे संसार जाव पव्वयह तं गच्छह णं देवा० सएसु र कुडुंबेसुजेडे पुत्ते कडंबमझे ठावेत्ता पुरिससहस्स-वाहिणीओसीयाओदुरूढा समाणा मम अंतियंपाउन्भवहत्ति, तहेव पाउन्भवंति, तते णं से सेलए राया पंच मंतिसयाई पाउब्भवमाणातिं पासति २ हट्टतुट्टे कोडुबियपुरिसे सदावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जावरायाभिसेयं उवठ्ठवेह० अभिसिंचति जाव राया विहरति।
ततेणं से सेलए मंडुयं रायंआपुच्छइ, ततेणं से मंडुए रायाकोडुंबियपुरिसे० एवं वदासीखिप्पामेव सेलगपुरं नगरंआसितजाव गंधवट्टभूतं करेह यकारवेह यर एवमाणत्तियंपञ्चप्पिणह,
ततेणं से मंडुए दोच्चंपि कोडुंबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रन्नो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सव्वेवि पडिग्गहंगहाय सीयंदुरुहंति, अवसेसंतहेव जाव सामायियमातियाति एक्कारसअंगाई अहिजति २ बहूहं चउत्थ जावविहरति, तएणं से सुए सेलयस्सअनगारस्स ताईपंथयपामोक्खाति पंच अनगारसयाई सीसत्ताए वियरति, तते णं से सुए अन्नया कयाई सेलगपुराओ नगराओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org