________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं ५
११७
तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्मं सोचा निसम्म एवं वदासी-इच्छामिणं भंते परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुपियाणं अंतिए मुंडे भवित्ता पवव्वइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयं जाव धाउरत्ताओ य एगंते एडेति २ सयमेव सिहं उप्पडेति २ जेणेव थावच्चापुत्ते ० मुंडे भवित्ता जाव पव्वतिए सामाइयमातियाइं चोद्दस पुव्वाति अहिज्जति,
तते गंथावच्चापुत्ते सुयस्स अनगारस्सहस्सं सीसत्ताए वियरति, तते गंथावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावच्चापुत्ते अनगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ २ पुंडरीयं पव्वयं सणियं २ दुरूहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयं जाव पाओवगमणं नुवन्ने,
तणं से धावद्यापुत्ते बहूणि वासाणि सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए सट्टिं भत्तातिं अनसणाए जाव केवलवनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे ।
वृ. एवमीर्यासमित्यादिगुणयोगेनेति । 'पंचाणुव्वइयं' इह यावत्करणात् एवं दृश्यं 'सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवजित्तए, अहासुहं देवाणुप्पिया ! मा पडिबधं काहिसि । तणं से सेलए राया धावद्यापुत्तस्स अनगारस्स अंतिए पंचाणुव्वइयं जाव उवसंपज्जइ, तए णं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं 'उवलद्धपुन्नपावे आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' क्रिया- कायिक्यादिका अधिकरणंखङ्गनिर्वर्त्तनादि, एतेन च ज्ञानितोक्ता, 'असहेजे' विद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सम्यकत्त्वविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः,
अत एवाह
'देवासुरनागजक्खरक्खसकिन्नरकिंपुरुसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अनतिक्कमणिजे देवा - वैमानिकज्योतिष्काः शेषा भवनपतिव्यन्तरविशेषाः गरुडाः - सुवर्णकुमाराः एवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निक्कंखिए- मुक्तदर्शनान्तरपक्षपातो निव्वितिगिच्छे-फलं प्रति निःशङ्कः लद्धट्ठे - अर्थश्रवणतः गहियट्ठेअर्थावधारणेन पुच्छियट्टे संशये सति अहिगवट्ठे-बोधात्, विणिच्छियट्टे-ऐदम्पर्योपलम्भात् अत एव अट्ठिभिंजपे माणुरागत्तेत्ति - अस्थीनि च प्रसिद्धानि मिञ्जाच तन्मध्यवर्त्ती धातुरस्थिमिञ्जस्ताः प्रेमानुरागेण - सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह- 'अयमाउसो ! निग्गंथे पावयणे अट्टे अयं परमट्ठे सेसे अण्णट्टे' 'आउसो'त्ति आयुष्मन्निति पुत्रादेरामन्त्रणं शेषं - धनधान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे - उच्छ्रितं स्फटिकमिव स्फटिकं–अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परितुष्टमना इत्यर्थः इति वृद्धव्याख्या,
केचित्त्वाहुः उच्छ्रितः - अर्गलास्थानादपनीया ऊद्धर्वीकृतो न तिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतो वा - अपगतः परिघः - अर्गला गृहद्वारे यस्यासौ उत्सृतपरिघः उच्छ्रितपरिघो वा औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्राकृतद्वारः कपाटादिभिर्भिक्षुकप्रवेशार्थमेव अस्थगितगृहद्वार इत्यर्थः इत्येकीयं व्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सद्दर्शनलोभेन कस्माच्चित्पाषण्डिकान्न बिभेति शोभनमार्गप्रतिग्रहेणोद्द्घाटशिरास्तिष्ठतीति भावः, 'चियत्तंतेउरघरदारप्पवेसे' चियत्तत्ति--नाप्रीतिकरः अन्तःपुरगृहे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International