________________
११६
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/५/६७
सुएणं परिव्वायेणं एवं वृत्ते समाणे सुयं परिव्वायगं एवं वदासी - सुया ! जत्तावि मे जवणिज्जंपि मे अव्वाबाहंपि मे फासूयविहारंपि मे, तते गं से सुए थावद्यापुत्तं एवं वदासी-किं भंते ! जत्ता !, सुया ! जन्नं मम नाणदंसणचरित्ततवसंजममातिएहिं जोएहिं जोयणा से तं जत्ता,
+
से किं तं भंते! जवणिजं ?, सुया ! जवणिज्जे दुविहे पं० तं० - इंदियजवणिज्जेय नोइंदियजाणिजे य, से किं तं इंदियजवणिज्जं ?, सुया ! जन्नं ममं सोतिंदियचक्खिदियघाणिदियजिब्भिदियफासिंदियाई निरुवहयाई बसे वट्टंति से तं इंदियजवणिज्जं, से किं तं नोइंदियजवणिजे ? सुया ! कोहमाणमायालोभा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे,
से किं तं भंते! अव्वाबाहं ?, सुया! जन्नं मम वातियपित्तियसिंभियसन्निवाइया विविहा रोगातंका नो उदीरेति सेत्तं अव्वाबाहं, से किं तं भंते! फासुयविहारं ?, सुया ! जन्नं आरामेसु उज्जानेसु देवउलेसु सभासु पव्वासु इत्थिपसुपंडगविवज्जियासु वसहीसु पाडिहारियं पीठफलगसेज्जासंथारयं उग्गिण्हित्ताणं विहसमि सेत्तं फासुयविहारं ।
सरिसवया ते भंते! किं भक्खेया अभक्खेया ?, सुया! सरिसवया भक्खेयावि अभक्खेयावि, सेकेणणं भंते! एवं बुच्चइ ? - सरिसवया भक्खेयावि अभक्खेयावि ?, सुया ! सरिसवया दुविहा पं०, तं० - मित्तसरिसवया धन्नसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पं०, - सहजायया सहवड्डियया सहपंसुकीलियया, ते णं समणाणं णिग्गथाणं अभक्खेया,
तत्थ णं जे ते धन्नसरिसवया ते दुविहा पं० - सत्यपरिणया य असत्यपरिणया य, तत्थ णं जे ते असत्यपरिणया ते समणाणं निग्गंधाणं अभक्खेया, तत्थ गंजे ते सत्थपरिणया ते दुविहा पं०, तं०-फासुगा य अफासुगा य, अफासुया णं सुया ! नो भक्खेया, तत्थ णं जे ते फासूया ते दुविहा पं०, तं०-जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया,
-तत्थ णं जे ते जाइया ते दुविहा पं० तं०- एसणिज्जा य अनेसणिज्जा य, तत्थ णं जे ते अनेसणिज्जा ते णं अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुविहा पं० तं० - लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खेया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्खेया, एएणं अड्डेणं सुया एवं वुच्चतिसरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियव्वा,
>
नवरि इमं नाणत्तं - इत्थिकुलत्था य धन्नकुलत्था य, इत्विकुलत्था तिविहा पं० तं०-कुलवधुयाय कुलमाउया इय कुलधूयाइय, धनकुलत्था तहेव, एवं मासावि, नवरि इमं नाणत्तं- मासा तिविहा पं० तं० - कालमासा य अत्यमासास य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं०, तंजहा - सावणे जाव आसाढे, ते णं अभक्खेया, अत्यमासा दुविहा- हिरन्नमासा व सुवन्नमासा य, ते णं अभक्खेया धन्नमासा तहेव ।
एगे भवं दुवे भवं अनेगे भवं अक्खए भवं अव्यए भवं अवट्टिए भवं अनेगभूयभावे भविएवि भवं ?, सुया ! एगेवि अहं दुवेदि अहं जाव अनेगभूयभावभविएवि अहं, से केणट्टेण भंते! एगेवि अहं जाव सुया ! दव्वट्टयाए एगे अहं नाणदंसणट्ट्याए दुवेवि अहं पएसइयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवओगट्टयाए अनेगभूयभावभविएवि अहं, एत्थ णं से सुए संकुद्धे यथावच्चापुत्तं वंदति नम॑सति २ एवं वदासी
इच्छामि णं भंते! तुमे अंतिए केवलिपन्नत्तं धम्मं निसामित्तए धम्मका भाणियव्वा,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International