________________
११५
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-५
तते णं धावश्चापुत्ते सुदंसणं एवं वदासी-सुदंसणा!से जहा नामए केइ पुरिसे एगं महं रुहिरकयंवत्थं रुहिरेणचेवधोवेजा ततेणंसुदंसणा! से जहानामए केइ पुरिसे एगमहरुहिरकयं वत्यं रुहिरेण चेवधोवेजा ततेणंसुदंसणा! तस्स रुहिरकयस्स वत्थस्स रुहिरेणचेवपक्खालिज्जमाणस्स अस्थिकाइ सोही?, नो तिणढे समढे, एवामेव सुदंसणा! तुन्मंपि पाणातिवाएणंजाव मिच्छादसणसल्लेणं नत्थि सोहीजहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिजमाणस्स नथिसोही, सुदंसणा! से जहा नामए केइ पुरिसेएगंमहरुहिरकयंवत्थंसज्जियाखारेणं अनुलिपति २ पयणं आरुहेति २ उण्हं गाहेइ २ ता ततो पच्छा सुद्धणं वारिणा धोवेज्जा, से नूनं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स सज्जियाखारेणंअणुलित्तस्स पयणं आरुहियस्स उण्हंगाहितस्स सुद्धणं वारिणा पक्खालिजमाणस्स सोही भवति?, हंताभवइ, एवामेव सुदंसणा! अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अस्थि सोही,
जहा बीयस्स परुहिरकयस्स वत्थस्स जाव सुद्धणं वारिणा पखालिज्जमाणस्स अस्थि सोही, तत्थणं से सुदंसणे संबुद्धे थावच्चापुत्तं वंदति नमसतिर एवं वदासी-इच्छामिण भंते धम्म सोचा जाणित्तएजाव समणोवासएजातेअहिगयजीवाजीवेजावसमुप्पजित्था-एवंखलुसुदंसणेणं सोयं धम्मं विप्पजहाय विनयमूले धम्मे पडिवन्ने,
तंसेयं खलु मम सुदंसणस्स दिलुि वामेत्तए० पुनरवि सोयमूलए धम्मे आघवित्तएत्तिक? एवं संपेहेति २ परिव्वालायगसहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति २ परिव्वायगावसहसि भंडनिक्खेवं करेति २ धाउरत्तवत्थपरिहिते पविरलपरिव्वाथगेणं सद्धिं संपरिबुडे परिव्वायगावसहाओ पडिनिक्खमति २ सोगंधियाए नयरीए मझमझेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति तते णं से सुदंसणे तंसुयं एजमाणं पासति २ नो अब्भुट्टेति नो पञ्चुग्गच्छति नो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति तए णं से सुए परिव्वायए सुदंसणं अणभुट्टियं० पासित्ता एवं वदासी
तुमणं सुदसणा! अन्नदा ममं एजमाणं पासित्ता अब्भुट्टेसिजाव वंदसि इयाणि सुदंसणा तुम मम एजमाणं पासित्ताजाव नो वंदसितंकस्सणंतुमे सुदंसणा! इमेयासवे विनयमूलधम्मे पडिवन्ने, ततेणं से सुदंसणे सुएणं परिव्वयएणंएवंवुत्ते समाणे आसणाओ अब्भुटेति २ करयल० सुयं परिव्वायगंएवंवदासी-एवंखलु देवाणुप्पिया! अरहतो अरिट्टनेमिस्सअंतेवासीथावच्चापुत्ते नाम अनगारे जाव इहमागए इह चेव नीलासोए उजाणे विहरति, तस्सणं अंतिए विनयमूले धम्मे पडिवन्ने, तते णं से सुए परिव्वायए सुदंसणं एवं वदासी
तंगच्छामो णं सुदंसणा! तव धम्मायरियस थावच्चापुत्तस्स अंतियं पाउब्भवामो इमाई चणं एयारूवाति अट्ठाई हेऊई पसिणातिं कारणातिं वागरणातिं पुच्छामो,
तंजइणं मे से इमाइंअट्ठाति जाव वागरति तते णं अहं वदामि नमसामि अह मे से इमाति अट्ठातिंजाव नो से वाकरेतिततेणंअहंएएहिं चैव अद्वेहिं हेऊहिं निप्पट्ठपसिणवागरणंफरिस्सामि, तते णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेटिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव यावच्चापुत्ते अनगारे तेणेव उवागच्छति २त्ता थावच्चापुत्तं एवं वदासी
जताते भंते ! जवणिज ते अव्वाबाहपि ते फासुयं विहारं ते?, तते णं से थावमापुत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org