________________
११२
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1५/६५ पासति २ कोडुबियपुरिसे सद्दावेति २ एवं वदासी
जहामेहस्स निक्खमणाभिसोओतहेव सेयापीएहिं हावेतिर जावरहतोअरिट्टनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासंति २ विजाहरचारणे जाव पासित्ता सीवियाओ पचोरुहंति, ततेणंसेकण्हे वासुदेवेथावधापुत्तं पुरओकाउंजेणेव अरिहा अरिहनेमी सव्वंतंचेवआभरणं०, ततेणंसेथावच्चागाहावइणीहंसलक्खणेणंपडगसाडएणं आभरणमल्लालंकारेपडिच्छइहारवारिधारछिन्नमुत्तावलिप्पगासाति अंसूणि विनिम्मुंचमाणी २ एवं वदासी-जतियव्वं जाया! घडियध्वं जाया! परिक्कमियव् जाया! अस्सिं च णं अढे नो पमादेयव्वं जामेव दिसि पाउब्भूता तामेव दिसि पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहिं सद्धिं सयमेव पंचमुडियं लोयं करेति जाव पव्वतिए । तते णं से थावच्चापुत्ते अनगारे जाते ईरियासमिए भासासमिए जाव विहरति, ततेणं से थावच्चापुत्ते अरहतोअरिट्टनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोद्दस पुवाई अहिजति २ बहूहिं जाव चउत्थेणं विहरति ।
ततेणंअरिहाअरिहनेमीथावच्चापुत्तस्सअनगारस्सतंइब्माइयंअनगारसहस्सं सीसत्ताए दलयति, तते णंसे थावच्चापुत्ते अत्रया कयाइं अरहं अरिट्टनेमि वंदति नमंसति २ एवं वदासीइच्छामिणं भंते ! तुब्भेहिं अज्मणुनाते समाणे सहस्सेणं अनगारेणं सद्धिं बहिया जणवयविहारं विहरितेए, अहासुहं देवाणुप्पिआ! तते णं से थावच्चापुत्ते अनगारसहस्सेणं सद्धिं तेणं उरालेणं उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरति। ..
वृ. 'नन्नत्थअप्पणोकम्मखएणं तिनइतियदेतन्मरणादिवारणशक्तेर्नषेधनंतदन्यत्रात्मना कृतात्आत्मनो वा सम्बन्धिनः कर्मक्षयात,आत्मना क्रियमाणंआत्मीयंवा कर्मक्षयंवर्जयित्वेत्यर्थः, 'अज्ञाने'त्यादि 'अप्पणाअपणो वा कम्मक्खयंकरित्तए'त्ति कर्मणइहषष्ठी द्रष्टव्या, 'पच्छाउरस्से'त्यादि, पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतुरस्यापि च द्रव्याधभावाद्दुःस्थस्य ‘से' तस्य तदीयस्येत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानी प्रतिवहति, तत्रालब्धस्योप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्तमानी तां-निहिं राजा करोतीति तात्पर्यं, 'इतिकट्ठ' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत-कुरुत, 'पुरिससहस्स'मित्यादि, इह पुरुषसहं स्नानादिविशेषणंथावचापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः 'विजाहरचारणे'त्तिइह जंभएय देवेवीइवयमाणे इत्यादि ष्टव्यं, एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति
'ईरियासमिए'इत्यादि, इह यावत्करणादिदं श्यं, “एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए" आदानेन-ग्रहणेन सह भाण्डमात्राया-उपकरणलक्षणपरिच्छदस्य या निक्षेषणा-मोचनं तस्यां समितः-सम्यकप्रवृत्तिमान् ‘उच्चारपासवणखेलसिंघाणजल्लपारिद्वावणियासमिए'उच्चारः-पुरीषं,प्रश्रवणं-मूत्रं, खेलोनिष्ठीवन, सिङ्घानो-नासामलः,जल्ल:-शरीरमलः, मणसमिए वयसमिए कायसमिए' चित्ता- दीनां कुशलानां प्रवर्तक इत्यर्थः, 'मणगुत्ते वइगुत्ते कायगुत्ते' चित्तादीनामशुभानां निषेधकः, ___अत एवाह गुत्ते-योगापेक्षयागुत्तिदिए-इन्द्रियाणांविषयेष्वसत्यवत्तिनिरोधात् 'गुत्तबंभचारी' वसत्यादिनवब्रह्मचर्यगुप्तियोगात, अकोहे ४, कथमित्याह-सन्ते-सौम्यमूर्तित्वात् पसन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org