________________
१०८
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1४/६२ मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते अत्यन्तं भ्रमणाद्विरते निशान्तेषुवा-गृहेषुप्रतिनिश्रान्ते--विश्रान्तेनिलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणंसित्ति सतिआवाधां-ईषद्वाधांप्रबाधां-प्रकृष्टांबाधांव्याबाधांवाछविच्छेदं-शरीरच्छेदं, श्रान्ती-शरीरतः खिन्नौ तान्ती-मनसा परितान्तौ-उभयतः, 'ताए उक्किट्ठाए'इहएवंध्यं 'तुरियाएचवलाए चंडाए सिग्याए उद्धृयाए जयणाए छेयाए'त्ति तत्र उत्कृष्टा-कूर्माणां यः स्वगत्युत्कर्षः तद्वती त्वरितत्वं मनस औत्सुक्यात् चपलत्वं कायस्य चण्डत्वं संरम्भारब्धत्वात् शीघ्रत्वं अत एव उद्भुतत्तंव अशेषशरीरावयवकम्पनात्, जयनीत्वं शेषकूर्मगतिजेतृत्वात् छेतत्वमपायपरिहारनैपुण्यादिति
ज्ञातपनयनिगमने च कण्ठ्ये, केवलं 'आयरियउवज्झायाणं अंतिए पव्वइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टव्यः,विशेषोपनयनमेवं कार्य-इह कूर्मस्थानीयौ साधूशृगालस्थानीयौ रागद्वेषौ ग्रीवापञ्चमपादचतुष्यस्थानीयानि पञ्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीयाः शब्दादिविषयेष्विन्द्रियप्रवृत्तयः शृगालप्राप्तिस्थानीयो रागद्वेषोद्भवः पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यग्नरनरकजातिभवेषु नानिविधदुःखानि पादादिगोपनस्थानीया इन्द्रियसंलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पत्तिः मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह गाथा॥१॥ “विसएसुइंदिआई रुंभंता रागदोसनिम्मुक्का।
.. पावंति निव्वुइसुहं कुम्मुव्व मयंगदहसोक्खं ।। ॥२॥ अवरे उ अणत्थपरंपरा उ पाति पापकम्मवसा ।
संसारसागरगया गोमाउग्गसियकुम्मोच्च ॥"
अध्ययनं-४- समाप्तम् । मुनि दीपरलसागरेण संशोधिता सम्पादिता ज्ञाता धर्मकथाजसूत्रे प्रथमश्नुतस्कन्धे चतुर्यअध्ययनस्य अभयदेवसूरि विरचिता टीका परीसमाप्ता ।
( शतकं-५-- शैलका) वृ. अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विव्रियते, अस्य च पूर्वेण सहायं सम्बन्धःपूर्वात्रासंलीनेन्द्रियेतरयोरनार्थावुक्तौ इहतुपूर्वमसंलीनेन्द्रियो भूत्वाऽपियः पश्चात्सलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्यास्येदं सूत्रं
मू. (६३) जति णं भंते ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झणस्स अयमद्वे पन्नत्ते पंचमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २ बारवतीनामनयरी होत्या पाईणपडीणायया उदीणदाहिणविच्छिन्ना नवजोयणविच्छिन्नादुवालसजोयणयामा धणवइमतिनिम्मिया चामीयरपवरपागारनानामणिपंचवन्नकविसीसगसोहिया अलयापुरिसंकासा पमुतियपक्कीलिया पच्चक्खं देवलोयभूता,
तीसे णं बारवतीए नयरीए बहिया उत्तरपुरछिमे दिसीभाए रेवतगे नाम पव्वए होत्था तुंगे गगनतलमणुलिहंतसिहरे नानाविहगुच्छगुम्मलयावल्लिपरिगते हंसमिगमयूरकोंचसारसचक्कवायमयणसालकोइलकुलोववेए अनेगतडकडगवियरउज्झरयपवायपब्भारसिहरपउरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org