________________
१०७
-
-
-
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-४ परलोगेऽविय णं आगच्छति बहूणं दंडणाणं जाव अनुपरियति,
जहा से कुम्मए अगुत्तिदिए, तते णं ते पालसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छति २ तं कुम्मगं सव्वतो समंता उव्वतेतिजाव दंतेहिं अक्खुडेति जाव करेत्तए,
ततेणंते पावसियालगा दोचंपितचंपिजाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आबाहं वा विवाहं वा जाव छविच्छेयं वा करेत्तए तहे संता तंता परितंता निम्विन्ना समाणा जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियंर गीवं नेणेति र दिसावलोयंकरेइ२ जमगसमगंचत्तारिविपादे नीति २ ताए उक्किद्वाए कुम्मगईए वीइवयमाणे २ जेणेव मयंगतीरहहे तेणेव उवागच्छइ २ मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था,
एवामेव समणाउसो! जो अम्हं समणो वा २ पंच से इंदियाति गुत्तातिं भवंति जाव जहा उसे कुम्मए गुत्तिदिए। एवं खलु जंबू! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमढे पन्नत्तेति बेमि॥
वृ. 'जई त्यादि, सुगमं सर्वं, नवरं 'मयंगतीरद्दहे'त्ति मृतगङ्गातीरहद्ः मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, आनुपूव्येण परिपाट्यासुष्टुजाता वप्राः-तटायत्रस तथागम्भीरं-अगा, शीतलं जलं यत्र स तथा ततः पदद्वयस्य कर्मधारयः, क्वचिदिदमधिकं दृश्यते 'अच्छविमलसलिलपलिच्छन्ने प्रतीतं नवरंभृतत्वाप्रतिच्छन्नः आच्छादितः क्वचित्तु संछन्ने'त्यादिसूचनादिदं
श्यं 'संछन्नपउमपत्तभिसमुणाले' संछन्नानि-आच्छादितानि पद्मः पत्रैश्च-पद्मिनीदलैः विशानि-पद्मिनीमूलानि मृणालानिच-नलिननालानि यत्र स तथा, क्वचिदेवं पाठः 'संछन्नपतपुष्फपलासे संछन्नैः पत्रैः-पद्मिनीदलैः पुष्पपलाशैश्च-कुसुमदलैर्यः स तथा 'बहुउप्यलकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसर-फुल्लोवइए' बहुभिरुत्पलादिभिः केसरप्रधानैः फुल्लैः जलपुष्पैरुपचितः-समृद्धोयःसतथा,तत्रोत्पलानि-नीलोत्पलादीनिकुमुदानिचन्द्रबोध्यादीनि पुण्डरीकाणि-सितपद्मानिशेपाणि लोकरूढ्याऽवसेयानि 'छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपत्थपुण्णे' अच्छं च विमलं च यत्सलिलं-जलं पथ्यं-हितं तेन पूर्णः 'परिहत्थभमंतमच्छकच्छभअणेगसउणगणमिहुण-पविचरिए 'परिहत्थ'त्ति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा,
ततः पदद्वयस्य कर्मधारयः, पासाईए दरिसणिज्जे अभिरूवे पडिरूवे'इति प्राग्वत, 'पावे'त्यादि, पाषौ पापकारित्वात् चण्डी क्रोधनत्वात् रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सू साहसिकौ-साहसात् प्रवृत्तौ लोहितौ पाणी-अग्रिमौ पादौ ययोस्ती तथा, लोहितपानं वाअनयोरस्तीति लोहितपानिनौ, आमिषं-मांसादिकमर्थयतः-प्रार्थयतो यौ तौ तथा, आमिषाहारौ-मांसादिभोजिनौ आमिषप्रियौ-वल्लभमांसादिकी आमिषलोलीआमिषलम्पटीआमिषंगवेषयमाणौ सन्तौ रात्रौ रजन्यां विकालेच-सन्ध्यायांचरत इत्येवंशीली यौ तौ तथा, दिवा प्रच्छन्नं चापि तिष्ठतः।
'सूरिए' इत्यादि, सूर्ये-भास्करे "चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायांसन्ध्यायां 'पविरलमाणुस्संसिनिसंतपडिनिसंतंसित्ति कोऽर्थः-प्रविरलंकिल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org