________________
१०६
ज्ञाताधर्मकथाङ्ग सूत्रम्-91-1४/६२ नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरद्दहे नामं दहे होत्या,
अनुपुब्बसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहसपत्तकेसरपुप्फोवचिए पासादीए४, तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण यमगराण य सुंसुमाराण य सइयाण यसाहस्सियाणयसयसाहस्सियाण यजूहाइंनिब्बयाईनिरुब्बिग्गाइंसुहंसुहेणं अभिरममाणगार्ति २विहरंति,
तस्सणं मयंगतीरदहस्स अदूरसामंते एत्थणं महंएगे मालुयाकच्छए होत्था वनओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोलाआमिसंगवेसमाणा रत्तिवियालचारिणो दिया पच्छन्नं चावि चिट्ठति, तते णं ताओ मयंगतीरद्दहातो अन्नया कदाई सूरियंसि चिरत्थमियंसि लुलियाए संझाएपविरलमाणुसंसिणिसंतपडिणिसंतसिसमाणंसि दुवे कुम्मगा आहारत्थी आहारंगवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं सव्वतो समंता परिघोलेमाणा २ वित्ति कप्पमाणा विहरंति,
तयानंतरं चणंते पावसियालगा आहारथी जाव आहारंगवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंतिर ताजेणेव मयंगतीरे दहे तेणेव उवागच्छति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा र वित्तिं कप्पेमाणा विहरंति, ततेणं ते पावसियाला ते कुम्मए पासंति २ जेणेवते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एज्जमाणे पासंति २ भीता तत्या तसिया उब्बिग्गा संजातभया हत्थे य पादेयगीवाए यसएहिं २ काएहिंसाहरंति रनिचला निप्फंदा तुसिणीया संचिट्ठति, तते णं ते पावसियालयाजेणेव ते कुम्मगा तेणेव उवागच्छंति २ ते कुम्मगा सव्वतो समन्ता उव्वतेंति परियत्तेति आसारेंति संसारात चालेंति घटेति फंदेति खोभेति नहेहिं आलुपंति दंतेहि य अक्खो.ति नो वेवणं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा पबाहं वा वाबाहं वा उप्पाएत्तए छविच्छेयं या करेत्तए,
ततेणं ते पावसियालयाएएकुम्मए दोघंपि तचंपिसव्वतो समंता उव्वतेति जाव नो चेव णंसंचाएन्ति करेत्तए, ताहे संता तंतापरितंतानिचिन्नासमाणा सणियं २ पञ्चोसक्केतिएगंतमवक्कमंति निचला निष्फंदा तुसिणीया संचिट्ठति, तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगते तदूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति,
ततेणं ते पावसियाला तेणंकुम्मएणं सणियं२ एगं पायं नीणियंपासंति २ ताए उकिट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छति २ तस्स णं कुम्मगस्सतं पायं नहिं आलुपंति दंतेहिं अक्खोडेति ततो पच्छा मंसंच सोणियं च आहारैति २ तंकुम्मगंसव्वतो समंता उव्वतंति जाव नो चेवणं संचाइन्ति करेत्तए ताहे दोच्चंपि अवक्कमंति एवं चत्तारिविपाया जाव सणियं २ गीवं नीति, ततेणं ते पावसियालगातेणं कुम्मएणं गीवं नीणियं पासंति २ सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेति २ तं कुम्मगंजीवियाओ ववरोवेति २ मंसंच सोणियंच आहारेति, एवामेव समणाउसो! जो अम्हंनिग्गंथो वार आयरियउवज्झायाणां अंतिएपब्बतिए समाणे पंच इंदिया अगुत्ता भवंति सेणंइह भवे चैवबहूणं समणाणं४ हीलणिजे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org