________________
१०९
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-५ मच्छरगणदेवसंघचारणविजाहरमिहुणेसिचिने निच्चच्छणए दसारवरवीरपुरिसतेलोक्कबलवगाणं सोमे सुभगे पियदसणे सुरूवे पासातीए ४, .
तस्स णं रेवयगस्स अदूरसामंते एत्य णं नंदनवने नाम उजाणे होत्या, सव्वोउयपुप्फफलसमिद्धे रम्मे नंदनवनपगासे पासातीए ४,
तस्स णं उजाणस्स बहुमज्झदेसभाए सुरप्पिए नामंजक्खाययणे होत्या दिव्वे वन्नओ, तत्थणंबारवतीए नयरीएकण्हे नामं वासुदेवेराया परिवसति, सेणंतत्यसमुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं उग्गसेणपामोक्खाणं - सोलसण्हंराईसहस्साणं पञ्जुनपामोक्खाणं अट्ठाणंकुमारकोडीणं संबपामोक्खाणं सहीए दुइंतसाहस्सीणं वीरसेनपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेनपामोक्खाणं छप्पत्राए बलवगसाहस्सीण रुप्पिणीपामोक्खाणंबत्तीसाए महिलासाहस्सीणं अनंगसेनापामोक्खाणं अनेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसरतलवर जाव सत्यवाहपभिईणं वेयडगिरिसायरपेरंतस्स यदाहिणभरहस्स बारवतीए नयरीए आहेचंजाव पालेमाणे विहरति।।
वृ. 'जईणमित्यादि,सर्वंसुगम, नवरं धणवइमइनिम्माय'त्तिधनपतिः वैश्रमणस्तन्मत्या निर्मापिता-निरूपिताअलकापुरी-वैश्रमणपुरीप्रमुदितप्रक्रिडिता तद्वासिजनानांप्रमुद्तप्रक्रीडितत्वात रैवतकः-उज्जयन्तः 'चक्कवाग'त्ति चक्रवाकः 'मयणसालत्ति मदनसारिका अनेकानि तटानिकटकाच-गण्डशैला यत्र सेतथा, विअर'त्ति विवराणिचअवज्झराच-निर्झरविशेषाः प्रपाताश्च- भृगवः प्राग्भाराश्च-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः-देवसङ्घः चारणैः. जकाचारणादिभिः साधुविशेषेर्विद्याधरमिथुनश्च संवि-चिण्णे'त्तिसंविचरित आसेवितो यः स तथा, 'नित्यं सर्वदा 'क्षणा' उत्सवा यत्रासौ नित्यक्षणिकः, केषामित्याह-'दशाराः' समुद्रविजयादयः तेषुमध्ये वरास्तएव वीरा-धीरपुरुषायेतेतथा 'तेलोक्कबलवगाणं त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् येते तथा तेच ते चेति तेषां ।
मू. (६४) तस्स गं बारवईए नयरीए थावचा नाम गाहावतिणी परिवसति अवा जाव अपरिभूता तीसे णं थावच्चाए गाहावतिणीए पुत्ते थावच्चापुत्ते नामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे, ततेणंसा थावच्चागाहावइणी तं दारयं सातिरेगअहवासजाययं जाणित्ता सोहणंसितिहिकरणनक्खत्तमुहुतंसि कलायरियस्सउवणेति, जाव भोगसमत्थंजाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणिं गेहाति बत्तीसतो दाओ जाय बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सदफरिसरसरुपवनगंधे जाव भुंजमाणे विहरति ।
तेणं कालेणं २ अरहा अरिट्ठनेमी सो चैव वण्णओ दसधनुस्सेहे नीलुप्पलगवलगुलियअयसिकुसुमप्पगासे अट्ठारसहिंसमणसाहस्सीहिं सद्धिं संपरिबुडे चत्तालीसाएअज्जियासाहस्सीहिं सद्धिं संपरिबुडे पुव्वाणुपुब्बिं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव नंदनवने उजाणेजेणेवसुरप्पियस्सजक्खस्स जखाययणेजेणेव असोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणंतवसा अप्पाणं भावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ।तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे कोडुंबियपुरिसे सद्दावेति २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org