________________
श्रुतस्कन्धः-१, वर्ग:-,अध्ययन-३
आसनं, पेच्छणघरएसुय' प्रेक्षणं-प्रेक्षणकं, पसाहणधरएसुय प्रसाधनं-मण्डनं, 'मोहनघरएसु य'मोहनं-निधुवनं, सालघरएसुय'सालाः शाखाः अथवा शाला-वृक्षविशेषाः, 'जालघरएसु य' जालगृह-जालकान्वितं, 'कुसुमधरएसु य' कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः, क्वचित्कदलीगृहादिपदानि यावच्छब्देन सूच्यन्त इति।
मू. (५९) तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, ततेणंसा वणमऊरी ते सत्यवाहदारएएजमाणे पासतिर भीया तत्था० महया २ सद्देणं केकारवं विणिम्मुयमाणी २ मालुयाकछाओपडिनिक्खमति२ एगंसिरुक्खमालयंसि ठिच्चा ते सत्यवाहदारए मालुयाकच्छयं च अणिमिसाए दिट्ठीए पेहमाणी २ चिट्ठति।
ततेणं ते सत्यवाहदारगा अन्नमन्नं सदावेंति २ एवं वदासी-जहाणं देवाणुप्पिया! एसा वणमऊरी अम्हे एजमाणा पासित्ता भीता तत्था तसिया जब्बिग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छयं च पेच्छमाणी २ चिट्ठति तं भवियवमेत्य कारणेणंतिकट्ठ मालुयाकच्छंयं अंतो अनुपविसंति र तत्थ णं दो पुढे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति २ एवं वदासी
सेयं खलु देवाणुप्पिया! अम्हे इमे वणमऊरीअंडए साणंजाइमंताणं कुक्कुडियाणं अंडएसु अपक्खिवावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति,
तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा भविस्संतित्तिक? अन्नमन्नस्स एतमटुं पडिसुणेति २ सए सए दासचेडे सद्दावेंति २ एवं वदासी-गच्छह णं तुब्भे देवाणुणुप्पिया! इमे अंडए गहाय सगाणं जाइमंताणं कुक्कुडीणं अंडएसु पक्खिवह जाव तेवि पक्खिवेति,
ततेणं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरि पञ्चणुभवमाणा विहरितातमेवजाणंदुरूढासमाणाजेणेव चंपानयरीएजेणेव देवदत्ताए गणियाए गिहे तेणेव उवागच्छंति २ देवदत्ताएगिह अणुपविसंति र देवदत्ताए गणियाए विपुलंजीवियारिहं पीइदाणंदलयंति २ सक्कारेंति २ सम्माणेति २ देवदत्ताएगिहातो पडिनिक्खमंति२ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपउत्ता जाया यावि होत्था ।
मू. (६०) तते णं जे से सागरदत्तपुत्ते सत्यवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तसिमऊरीअंडयंसि संकिते कंखिते वितिगिच्छासमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नमम एत्थकिलावणमऊरीपोयए भविस्सति उदाहुणोभविस्सइत्तिकट्टतं मउरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेति आसारेति संसारेति चालेति फंदेइ घद्देति खोभेति अभिक्खणं २ कन्नमूलंसिटिट्टियावेति, ततेणं से मऊरीअंडएअभिक्खणं २ उव्वत्तिजमाणे जाव टिट्टियावेजमाणे पोचडे जाते यावि होत्या, तते णं से सागरदत्तपुत्ते सत्तवाहदारए अन्नया कयाईजेणेव से मऊरअंडए तेणेव उवागच्छति २ तं मऊरीअंडयं पोच्चडमेव पासतिर अहोणं मम एस कीलावणए मऊरीपोयए न जाएत्तिकट्ठ ओहतमण जाव झियायति ।
एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंधी वा आयरियउवज्झायाणं अंतिए पव्वतिए समाणे पंचमहब्बएसुजावछब्बीवनिकाएसुनिरगंथे पावयणे संकितेजाव कलुससमावन्ने से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं हीलणिज्जे निंदणिजे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org