________________
१०४
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-१३/६० खिंसणिजेगरहणिजे परिभवणिजे परलोएवियणंआगच्छतिबहूणिदंडणाणियजावअनुपरियट्टए
वृ.शङ्कितः-किमिदं निष्पत्स्यते नवेत्येवं विकल्पवान् काशितः-तत्फलाकाङ्क्षवान् कदा निष्पत्स्यतेइतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सितः-जातेऽपीतो मयूरपोतेऽतः किंममक्रीडालक्षणं फलं भविष्यतिनवेत्येवं फलं प्रतिशङ्कावान्, किमुक्तंभवति?-भेदसमापन्नो मतेधाभावं प्राप्तः सद्भावासद्भावविषयविकल्पव्याकुलित इति भावः,
कलुषसमापन्नो-मतिमालिन्यमुपगतः, एतदेवलेशतआह-कित्र'मित्यादि, उद्वर्तयतिअधोदेश्योपरिकरणेन परिवर्तयतित्थैव पुनः स्थापनेन 'आसारयति' ईषत्स्वस्थानत्याजनेन 'संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चालयति-स्थानान्तरयनेन स्पन्दयतिकिंचिचलनेन घट्टयति-हस्तस्पर्शनेन क्षोभयति-ईषद्भूमिमुत्कीर्यतत्प्रवेशनेन 'कण्णमूलंसित्ति स्वकीयकर्मसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति ‘पोच्चडंति असारं, हीलनीयो गुरुकुलायुद्धट्टनतः निन्दनीयः कुत्सनीयो-मनसा खिंसनीयो-जनमध्ये गर्हणीयः-समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभिः,
__ मू. (६१) तते णं से जिनदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति २ तसि मऊरीअंडयंसि निस्संकिते, सुक्त्तए णं मम एत्य कीलावएण मऊरीपोयए भविस्सतीतिकटुंतं मउरीअंडयं अभिक्खणं २नो उव्वत्तेति जाव नो टिट्टियावेति,
. ततेणं सेमउरीअंडए अणुवत्तिजमाणेजाव अटिट्टियाविजमाणे तेणंकालेणं तेणंसमएणं उन्भिन्नेमऊरिपोयएएत्थजाते, ततेणं से जिणदत्तपुत्तेतंमऊरपोययंपासतिर हडतुडे मऊरपोसए सद्दावेति २ एवं वदासी-तुब्भेणं देवाणुप्पिया ! इमं मऊरपोययं बहूहि मऊरपोसणपाउग्गेहिं दव्वेहिं अनुपुव्वेणं सारक्खमाणा संगोवेमाणासंवड्वेइ नटुल्लगंचसिक्खावेह, ततेणंतेमऊरपोसगा जिनदत्तस्स पुत्तस्स एतमटुं पडिसुणेति २ तंमउरपोययं गेहंतिजेणेव सए गिहे तेणेव उवागच्छति २ तं मयूरपोयगंजाव नट्ठलगं सिक्खावेति ।
ततेणं से मऊरपोयए उम्मुक्कबालभावे विनाय० जोव्वणग० लक्खणवंजण० मानुम्मानप्पमाणपडिपुन पक्खपेहुणकलावे विचित्तापिच्छे सत्तचंदए नीलंकठए नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अनेगातिं नझुल्लगसयाति केकारवसयाणि य करेमाणे विहरति,
तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्कजाव करेमाणं पासित्ता २ तं मऊरपोयगं गेण्हंति २ जिनदत्तस्स पुत्तस्स उवणेति, ततेणं से जिनदत्तपुत्ते सत्यवाहदारएमउरपोयगंउम्मुक्क जाव करेमाणं पासित्ता हडतुडे तेसिं विपुलं जीवियारिहं पीतिदाणं जाव पडिविसजेइ, ।
तए णं से मऊरपोतए जिनदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए नंगोलाभंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइन्नपक्खेउक्खित्तचंदकातियकालावे केक्काइयसयाणि विमुच्चमाणे नचइ, तते णं से जिनदत्तपुत्ते तेणं मउरपोयएणंचंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति ।
एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिएसमाणे पंचसुमहव्वएसु छसु जीवनिकाएसु निग्गंथे पावयणे निसंसकिते निक्कंखिए निव्वितिगिच्छे से णं इह भवे चेव बहूणं समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं० नायाणं तबस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org