________________
श्रुतस्कन्धः - १, अध्ययनं -१, उद्देशकः - २
साम्प्रतमज्ञानवादिनां ज्ञानवादी स्पष्टमेवानर्थाभिधित्सयाऽऽह - मू. (४९) एवं तक्काइ साहिता, धम्माधम्मे अकोविया ।
दुक्खं ते नाइतुति, सउणी पंजरं जहा। वृ. 'एवं पूर्वोक्तन्यायेन 'तर्कया' स्वकीयविकल्पनया ‘साधयन्तः प्रतिपादयन्तो धर्मेक्षान्त्यादिके अधर्मे च-जीवोपमर्दापादिते पापे अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुंवा मिथ्यात्वाद्युपचितकर्मबन्धनं 'नातित्रोटयन्ति' अतिशयेनैतद्यवस्थितंतथा तेन त्रोटयान्तिअपनयन्तीति, अत्र दृष्टान्तमाह -
यदा पारस्थःशकुनि पञ्जरंत्रोटयितुं-पञ्जरबन्धनादात्मानं मोचयितुंनालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति अधुना सामान्येनैकान्तवादिमतदूषणार्थमाहमू. (५०) सयं सयं पसंसंता, गरहंता परं वयं।।
जे उतत्य विउस्संति, संसारं ते विउस्सिया।। वृ. 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनमभ्युपगतं 'प्रशंसन्तो' वर्णयन्तः समर्थयन्तो वा, तथा 'गर्हमाणा' निन्दन्तः परकीयां वाचं, तथाहि-साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्वं वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, तेऽपि नित्यस्य क्रमयोगपद्याभ्या-मर्थक्रियाविरहात्साङ्ख्यान, एवमन्येऽपिद्रष्टव्याइति।तदेवं 'ये' एकान्तवादिनः, तुरवधारणे मिन्नक्रमश्च ।
___ 'तत्रैव तेष्वेवाऽऽत्मीयात्मीयेषुदर्शनेषुप्रशंसांकुर्वाणाः परवाचंच विगर्हमाणा विद्वस्यंते' विद्वांस इवाऽऽचरन्ति, तेषु वा विशेषेणोशन्ति-स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति, ते चैवंवादिनः 'संसारं' चतुर्गतिभेदेन संसृतिरूपं विविधम्-अनेकप्रकारम् उत्-प्राबल्येन श्रिताःसंबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थ ।। साम्प्रतं यदुक्तं नियुक्तिकारेणोद्देशकार्थाधिकारे 'कर्मचयंन गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह
अहावरं पुरक्खायं, किरियावइदरिसणं ।
कम्मचिंतापणहाणं, संसारस्स पवडणं ।। दृ. 'अथे' त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् ‘आख्यातं' कथितं, किं पुनस्तदित्याह-'क्रियावादिदर्शन' क्रियैव-चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शीलं येषां ते क्रियावादिनस्तेषां दर्शनम्-आगमः क्रियावादिदर्शनं, किंभूतास्ते क्रियावादिन इत्याहकर्मणि-ज्ञानावरणादिके चिन्ता-पर्यालोचनं कर्मचिन्तातस्याः प्रणष्टा-अपगताः कर्मचिन्ताप्रणष्टाः
यतस्ते अविज्ञानाद्युपचितं चतुर्विधं कर्मबन्धं नेच्छन्ति अतः क्वचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'दुःखस्कन्धस्य' असातोदयपरम्पराया विवर्धनं भवति, कचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति ।। __ यथा च ते कर्मचिन्तातो नष्ठास्तथा दर्शयितुमाहमू. (५२) जाणं काएणऽणाउट्टी, अबुहो जंच हिंसति ।
पुट्ठो संवेदइ परं, अवियत्तं खु सावजे ।। वृ. यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org