________________
४४४
सूत्रकृताङ्ग सूत्रम् २/७/-1७९२/ नि. [२०४]
नि. [२०४] नालंदाए समिवेमनोरहे भासि इंदभूइणा उ ।
अज्झयणं उदगस्स उ एयं नालंदइज्जंतु॥ वृ.साम्प्रतंप्रत्ययार्थदर्शीयतुकामआह-नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थत्वात्तस्यैवभाषितमिदमध्ययनं । नान्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयं । यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र “पासावच्चिों" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं, सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदं
मू. (७९३) तेणं कालेणं तेणं समएणं रायगिहे नामं नरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्या, अनेगभवणसयसन्निविट्ठा जाव पडिरूवा।
वृ.अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम्आदानवान्धर्ममुदाहरेत्, धर्मश्च साधुश्रावकभेदेन द्विधा, तत्रपूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्रसम्वन्धस्त्वयं-'बुध्येते'त्येतदादि सूत्रं, किंतत्र बुध्येत?, यदेतद्वक्ष्यतइति । सूत्रार्थस्त्वयं-सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्त विशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः संजातायस्मिंस्तपादितमाभोगमद्वा, अतएवदर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं तथाऽप्रतिरूपमनन्यसदृशं, प्रतिरूपं वा-प्रतिबिम्ब वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थ'त्ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां बिमति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्त।
मू. (७९४) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्तेविच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए याविहोत्था॥
से णं लेवे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए निम्वितिगिच्छे लढे गहियढे पुच्छियढे विणिच्छियढे अभिगहियढे अटिभिजापेमाणुरागरते।
अयमाउसो ! निग्गथे पावयणे अयं अटे अयं परमट्टे सेसे अणटे, उस्सियफलिहे अप्पावयदुवारे वियत्तंतेउरप्पवैसे चाउद्दसट्टमुद्दिद्दपुण्णमासिणीसुपडिपुत्रं पोसहं सम्मअनुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहुहिं सीलव्वयगुणविरमणपञ्चखाणपोसहोववासेहिं अप्पाणं भावमाणे एवं च णं विहरइ।
वृ. तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः। तस्यांचलेपोनाम 'गृहपति' कुटुम्बिक आसीत्, स चाढ्यो दीप्तः-तेजस्वी 'वित्तः' सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः-अर्थोपायायानपात्रोष्ट्रमंडलिकादयः तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org