________________
श्रुतस्कन्धः -२, अध्ययनं-३,
३८५
रभूतानि नानावानि शरीराण्याहारयन्तीत्येवमाख्यातमिति ।
एवंतावद्गर्भव्युक्रान्तिजमनुष्याःप्रतिपादिताः, तदनन्तरंसंमूर्छनजानामवसरः,तांश्चोत्तरत्र प्रतिपादयिष्यामि, साम्प्रतं तिर्यग्योनिकाः, तत्रापि जलचरानुद्दिश्याह
मू. (६८९) अहावरं पुरक्खायं नानाविहाणं जलचराणं पंचिदियतिरिक्खजोणियाणं तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिससस्स य कम्मकडातहेव जावततो एगदेसेणं ओयमाहारेति, आनुपुव्वेणं वुड्ढा पलिपागमनुपपन्ना ततो कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उभिजमाणे इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहाते आनुपुव्वेणं वुड्ढा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवियणं तेसिं नानाविहाणं जलचरपंचिदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं सरीरा नानावण्णा जावमक्खायं ।
अहावर पुरक्खायं नानाविहाणं चउप्पयथलयरपंचिदियतिरिक्खजोणियाणं, तंजहाएगखुराणं दुखुराणं गंडीपदाणं सणफयाणं, तेसिंचणंअहाबीएणं अहावगासेणं इस्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए नाम संजोगे समुप्पजइ, ते दुहओ सिणेहं संचिणंति, तत्य णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउद्देति, ते जीवा माओउयं पिउसुक्कं एवं जहा मनुस्साणं इत्थिंपि वेगयाजणयंतिपुरिसंपिनपुंसर्गपि, तेजीवाडहरा समाणामाउक्खीरं सपिंआहारेति आणुपुव्वेणं बुड्ढा वणस्सइकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽविय णं तेसिं नानाविहाणं चउप्पयथलयरपंचेदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्फयाणं सरीरा नानावण्णा जावमक्खायं।
___ अहावरंपुरक्खायं नानाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहाअहीणं अयगराणं आसालियाणं महोरगाणं, तेसिंचणंअहाबीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चेव, नाणतं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उभिजमाणे इत्यिं वेगइया जणयंतिपुरिसंपिनपुंसगंपि, तेजीवाडहरा समाणा वाउकायमाहारेति आनुपुब्वेणंवुड्ढा वणस्सइकायंतसथावरपाणे, तेजीवा आहारैति पुढविसरीरंजावसंत, अवरेऽवि यणं तेसिं नानाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणं जाव महोरगाणं सरीरा नानावण्णा नानागंधा जावमक्खायं।
अहावरंपुरक्खायंनानाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहागोहाणं नउलाणं सिहणं सरडाणं सप्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुसाणं पयलाइयाणं बिरालियाणंजोहाणं चउप्पाइयाणं, तेसिं चणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स यजहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडंसंतं, अवरेऽवियणं तेसिं नानाविहाणं भयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं० गोहाणं जावमक्खायं ।
अहावरंपुरक्खायनानाविहाणंजलचरपंचिंदियतिरिक्खजोणियाणं, तंजहाचम्मपक्खीणं लोमपक्खीणं समुग्णपक्खीणं विततपक्खीणं तेसिंचणं अहाबीएणं अहावगासेणं इत्यीए जहा 225
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org