________________
११६
॥५॥
॥६॥
॥७॥
॥८॥
॥९॥
119011
|| 99 ||
।। १२ ।।
॥ १३ ॥
1198 11
परलोगवेरियाणं कारणयं चेव इत्थीओ ।। अहवा को जुवईणं जाणइ चरियं सहायकुडिलाणं । दोसाण आगरी च्चिय जाण सरीरे वसइ कामो । मूलं दुच्चरियाणं हवइ उ नरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं वज्जेयव्वा सया नारी ॥ धन्ना ते वरपुरिसा जे चिय मोत्तूण निययजुवईओ । पव्वइया कयनियमा सिवमय लमनुत्तरं पत्ता ॥ -अधुना याध्क्षः शूरो भवति ताक्षं दर्शयितुमाहधम्मंमि जो दढा मई सो सूरो सत्तिओ य वीरो य । नहु धम्मनिरुत्साहो पुरिसो सूरो सुबलिओऽवि ।।
नि. [६२]
वृ. धर्मे' श्रुतचारित्राख्ये ढा-निश्चला मतिर्यस्य स तथा एवम्भूतः स इन्द्रियनोइन्द्रियारिजयात्शूरः तथा 'सात्त्विको' महासत्त्वोपेतोऽसावेव 'वीरः' स्वकरर्मदारणसमर्थोऽसावेवेति, किमिति ?, यतो नैव ‘धर्मनिरुत्साहः' सदनुष्ठाननिरुद्यमः सत्पुरुषाचीर्णमार्गपरिभ्रष्टः पुरुषः सुष्ठु बलवानपि शूरो भवतीति । एतानेव दोषान् पुरुषसम्बन्धेन स्त्रीणामपि दर्शयितुमाहनि. [ ६३ ] एते चैव य दोसा पुरिससमाएवि इत्थीयाणंपि तम्हा उ अप्पमाओ विरागमग्गंमि तासि तु ॥
सूत्रकृताङ्ग सूत्रम् १/४/-/ २४६ / नि. [६१ ]
|| 94 ||
महिला दिज्ज करेज व मारिज्ज व संठविज व मणुस्सं । तुट्टा जीवाविज्जा अहव नरं वंचयावेजा || नवि रक्खते सुकयं नवि नेहं णवि य दानसम्माणं । नकुलं न पुव्वयं आयतिं च सीलं महिलियाओ || मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं । निम्नेहनियाणं अलियवयणजंपणरयाणं ॥ मारेइ जियंतंपि मयंपि अणुमरइ काइ भत्तारं । विसहरगइव्व चरियं वंकविवंकं महेलाणं ॥ गंगा वालुया सागरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता महिलाहिययं न जाणंति । रोवावंति रुवंति य अलियं जंपंति पत्तियावंति । कवडेण य खंति विसं मरंति न य जंति सब्भावं ॥ चिंतिंति कज्जमन्नं अन्नं संठवइ भासई अन्नं । आढावइ कुणइ अन्नं माइवग्गो नियडिसारो । असयारंभाण तहा सव्वेसि लोगगरहणिजाणं ।
वृ. ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणां दोषा अभिहिता एत एवान्यनाधिकाः पुरुषेण सह यः समायः सम्बन्धस्तस्मिन् स्त्रीणामपि, यस्माद्दोषा भवन्ति तस्मात् तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद एव श्रेयानिति । एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org