________________
श्रुतस्कन्धः - १, अध्ययनं - ३, उद्देशकः - ४
मिथ्या विपरीता तत्त्वाग्राहिणी द्दष्टि-दर्शनं येषां ते तथा, आरात् दूरे याता- गताः सर्वहेयधर्मेभ्य इत्यार्या न आर्या अनार्या धर्मविरुद्धानुष्ठानात्, त एवंविधा 'अध्युपपन्ना' गृध्नव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः सावद्यानुष्ठानेष्विति ।
अत्र लौकिकं दृष्टान्तमाह-यथा वा 'पूतना' डाकिनी 'तरुणके' स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्या कामेष्विति, यदिवा 'पूयण 'त्ति गड्डरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवं तेऽपीति, कथानकं चात्र- यथा किल सर्वपशूनामपत्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थं क्षिप्तानि, तत्र चापरा मातरः स्वकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रूदन्त्यस्तिष्ठन्ति, उरभी त्वपत्यातिस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽपरपशुभ्यः स्वापत्येऽध्युपपन्नेति, एवं तेऽपि कामाभिष्वङ्गणां दोषमाविष्कुर्वन्नाहमू. (२३८)
अनागयमपस्संता, पशुप्पन्नगवेसगा ।
ते पच्छा परितप्पंति, खीणे आउंमि जोव्वणे ||
॥२॥
बृ. ‘अनागतम्' एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखम् 'अपश्यन्तः ' अपर्यालोचयन्तः, तथा ‘प्रत्युत्पन्नं' वर्तमानमेव वैषयिकं सुखाभासम् 'अन्वेषयन्तो' मृगयमाणा नानाविधैरुपायैर्भोगान्प्रार्थयन्तः ते पश्चात् क्षीणे स्वायुषि जातसंवेगा यौवने वाऽपगते 'परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च
119 11
“हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्मया प्राप्य मानुष्यं सदर्थे नादरः कृतः ॥ (तथा) "विहवावलेनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाई ताई हिअए खुडुकंति ॥
१११
जेहिं काले परिक्कतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावकखंति जीविअं ॥
पू. (२३९)
वृ ये तूत्तमसत्तया अनागतमेव तपश्चरणादावुद्यमं विदधति न ते पश्चाच्छोचन्तीति दर्शयितुमाह-‘यैः’ आत्महितकर्तृभि 'काले' धर्मार्जनावसरे 'पराक्रान्तम्' इन्द्रियकषायपराजयायोद्यमो विहितो न ते 'पश्चात् ' मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचननिर्देशस्तु सौत्रश्च्छान्दसत्वादिति, धर्मार्जनकालस्तु विवेकिनां प्रायशः सर्व एव यस्मात्स एव प्रधानपुरुषार्थ, प्रधान एव च प्रायशः क्रियमाणो घटां प्राञ्चति ।
ततश्च ये बाल्याप्रभृत्यकृतविषयासङ्गतया कृततपश्चरणाः ते 'धीराः' कर्मविदारणसहिष्णवो बन्धनेन स्नेहात्मकेन कर्मणाचोत् प्राबल्येन मुक्ता नावकाङ्क्षन्ति असंयमजीवितं, यदिवा-जीविते मरणे वा निस्पृहाः संयमोद्यममतयो भवन्तीति ।। अन्यञ्च
मू. (२४०)
जहा नई वेयरणी, दुत्तरा इह संमता ।
एवं लोगंसि नारीओ, दुरुत्तरा अमईमया ॥
वृ. यथेत्युदाहरणोपन्यासार्थः, यथा वैतरणी नदीनां मध्येऽत्यन्तवेगवाहित्वात् विषमतटत्वाच्च ‘दुस्तरा' दुर्लङ्घ्रया 'एवम्' अस्मिन्नपि लोके नार्यः 'अमतिमता' निर्विवेकेन हीनसत्त्वेन दुःखेनोत्तीर्यन्ते, तथाहि-ता हावभावैः कृतविद्यानपि स्वीकुर्वन्ति, तथा चोक्तम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org