________________
२४८
उत्तराध्ययन-मूलसूत्रम्-२-३५/१४६४ भावार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतोऽनुगमो, नयाश्च प्राग्वत् ।।
. अध्ययनं-३५-समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे पञ्चत्रिंशत्तमध्ययनं सनियुक्तिः सटीकं समाप्तम्
अध्ययनं-३६-जीवाजीवविभक्तिः वृ. व्याख्यातमनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम्, अधुना षट्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवस्वरूपपरिज्ञानत एवासेवितुं शक्यन्त इति तज्ज्ञापनार्थमिदमारभ्यते, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्र च भाष्यगाथा:-- भा. [१] "तस्स अनुओगदारा चत्तारि उवक्कमे य निक्खेवे।
अनुगम नए य तहा उवक्कमो छव्विहो तत्थ ।। भा. [२] अवहऽनुपुवीणामप्पमाणवत्तव्वया य बोद्धव्वा।
अत्थहिगारे तत्तो छट्टे य तहा समायारो ।। भा. [३] सव्वे जहक्कमेणं वन्नेऊणं इमो समोयारो।
अनुपुव्वीए उ तहिं उक्कित्तणपुव्वी ओतरए। भा. [४] सा इह पुव्वानुपुव्वी यच्छनुपुव्वी तहा अनानुपुव्वी।
छत्तीसइयं इमं पच्छ पुन पढमे ।। भा. [५] __ अननुपुव्वीए ऊ एगाएगुत्तराय सेढीए।
छत्तीसगच्छगाए गुणिया अन्नोन्नदुरुणा ।। भा. [६] नामे छव्विहनामे तत्थवि भावे खओवसमियम्मि।
जम्हा वट्टइ.भावे सव्वसुयं खओवसमियंमि ।। भा. [७] ओरयति पमाने पुन भावपमाणं मि तंपि तिविहं तु ।
गुणणयसंखपमाणं ओयरति गुणपमाणंमि।। भा. [८] तत्थवि नाणे तहियंपि आगम लोउत्तरे अनंगे य।
कालियसुए य तत्तो अहवावी आगमतियंमि ।। भा. [९] __ अत्तअनंतरपारंपरे य उभयंमि तं समोयरई।
न नएसु समोयरई समोयरइ उ संखपरिमाने ।। भा. [१०] तत्थवि य कालियसुए अक्खरपायाइएसु ओयरई।
वत्तव्वय ओसन्नं ससमयवत्तव्व ओयरति ।। भा. [११] अत्थहिगारो इत्थं जीवाजीवेहिं होइ नायव्वो।
एमेव समोयरई जं जत्थ समोयरइ दारे ।। भा. [१२] निक्खेवावसरो पुन अह अनुपत्तो य तत्थ निक्खेवे।
निक्खेवो नासोत्ति य ठवणत्ति व होंति एगट्ठा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org