________________
१८६
उत्तराध्ययन-मूलसूत्रम्-२-३०/१२१७ अभिधास्ये 'अनुपुव्वसो'त्ति आनुपूयेति सूत्रार्थः ।। प्रतिज्ञातमाहमू. (१२१८ । पायच्छितं विनओ, वेयावच्चं तहेव सज्झाओ :
झाणं च विउस्सग्गो, एसो अभितरो तवो। वृ. अक्षरार्थः सुगम एव, भावार्थं तु सूत्रत एवाह सूत्रकृत्मू. (१२१९) आलोअणारिहाईयं, पायच्छित्तं तं दसविहं।
जे भिक्खू वहई सम्म, पायच्छितं तमाहियं ।। वृ. आलोचनं विकटनं प्रकाशनमाख्यानं प्रादुष्करणमित्यनर्थान्तरं, तदर्हत्यालोचनाहयत् पापमालोचनात एव शुध्यति, उक्तं हि
"आलोयणमरिहंति आ मज्जा लोयणा गुरुसगासे।
जं पाव विगडिएणं सुज्झइ पच्छित्तपढमेयं ।" आदिशब्दात्प्रतिक्रमणारादिपरिग्रहः, इह पुनरुपचारादेवंविधपापविशुद्धयुपायभूतान्यालोचनादीन्येवालोचनार्हादिशब्देनोक्तानि, उपचारनिमित्तं चात्र विषयविषयिभावः, एवंविधानि हि पापान्यालोचनादीनां विषय आलोचनादीनि च विषयीणीति भावनीयं, तथा चान्यत्र 'आलोयणपडिक्कमणे'त्यादिनाऽर्हशब्दं विनैव तद्भेदाभिधानं, तदेवंविधमालोचनाहमादिर्यस्व तदालोचनार्हादिकं, 'शेषाद्विभाषे'ति कप्रत्ययः, 'प्रायश्चित्तम्' उक्तनिरुक्तं 'तुः' अवधारणे भिन्नक्रमश्च, ततः 'दशविधमेव' दशप्रकारमेव, दशविधत्वं चेत्थम्
"आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे।
. तव छेय मूल अणवट्ठया य पारंचिए चेव॥" 'जइ'त्ति आर्पत्वाद् यद्भिक्षुः 'वहति' आसेवते 'सम्यग्' अवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ विनयमाहमू. (१२२०) अब्भुट्ठाणं अंज(णंज)लिकरणं, तहेवासणं दायणं ।
गुरुभत्तिभावसुस्सूसा, विनओ एस वियाहिओ। वृ. अभ्युत्थानमञ्जलिकरणमुभयमपि प्रतीतं तथेति समुच्चये 'एवे'ति पूरणे 'आसन - दायण'ति सूत्रत्वादासनदानं पीठादिदानमित्यर्थः, गुरूणां-गौरवार्हाणां भक्तिर्गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा-तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा भावशुश्रूषा, विनय एष व्याख्यातः ।। वैयावृत्त्यमाहमू. (१२२१) आयरियमाईयंमि, वेयावच्चे य दसविहे।
आसेवणं जहाथामं, वेयावच्चं तमाहियं॥ वृ. 'आयरियमाइ'त्ति मकारोऽलाक्षणिकस्ततः ‘आचार्यादिके' आचार्य(यादि) विषये व्यापृतभावो वैयावृत्त्यम्-उचिताहारादिसम्पादनम्, उक्तञ्च
"वेयावच्चं वावडभावो तह धम्मसाहणनिमित्तं ।
अन्नाइयाण विहिणा संपाडणमेस भावत्थो।" तस्मिन् ‘दशविधे' दशप्रकारे, दशविधत्वं चाचार्यादिविषयभेदाद्, उक्तं हि
"आयरिय १ उवज्झाय २ थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org