________________
अध्ययनं-३०,[नि.५१७]
पंच तुले काऊण य सो पाओगमपरिणातो य ।।३।।
तं दुविहं नायव्वं नीहारिं चेव तहमणीहारिं। बहिया गामाईणं गिरिकंदरमाइ नीहारिं॥४॥ वइयाइसु जं अंतो उट्टेउमणाणं ठाइ अनिहारिं।
कम्हा? पायवगयाणं जं उवमा पायवेणऽत्थं ।।५।।" आहार:--अशनादिस्तच्छेदः-तन्निराकरणम्, आहारच्छेदश्च द्वयोरपि सपरिकर्मापरिकर्मणोनिहार्यनिर्हारिणोश्च सम इति शेषः, उभयत्र तद्यवच्छेदस्य तुल्यत्वादिति सूत्रपञ्चकार्थः ॥
उक्तमनशनमूनोदरतामाहमू. (१२०२) ओमोअरणं पंचहा, समासेण वियाहियं ।
दव्वओ खित्तकालेणं. भावेणं पज्जवेहि य॥ ७. तत्रावम-न्यूनमुदरं-जठरमस्यासाववमोदरस्तद्भावः अवमौदर्य-न्यूनोदरता, पठन्ति च-'ओमोयरण'न्ति तत्र चावमंच तदुदरं चावमोदरंतस्मात्करोत्यर्थे निचि ल्युटि चावमोदरणम्, अवमोदरकरणमित्यर्थः, तच्च 'पंचह'त्ति पञ्चधा' पञ्चप्रकारं समासेन' सङ्केपेण व्याख्यातं, पञ्चधात्वमेवाह-'द्रव्यत' इति द्रव्यात् हेतौ पञ्चमी, क्षेत्रं च कालश्चेति क्षेत्रकालं तेन भावेन च पर्यायैश्चोपाधिभूतैः, सर्वत्र हेतौ तृतीया ।। मू. (१२०३) जो जस्स उ आहारो, तत्तो ओमं तु जो करे।
___ जहन्नेजेगसित्थाई, एवं दव्वेण ऊ भवे॥ वृ.तत्र द्रव्यत आह-यो यस्य 'तुः' पूरणे आहारो-भोजनं ततः-स्वाहारदवमम्-ऊनं 'तः' प्राग्वद् यः कुर्याद् भुञ्जान इति शेषः, अयमत्र भावार्थ:--पुरुषस्य हि द्वात्रिंशत्कवलमान आहार: स्त्रियश्चाष्टाविंशतिकवलमानः, यत उक्तं -
"बत्तीसं किरकवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला॥१॥
कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु ।
जो वा अविगियवयणो वयणंमि छुहिज्ज वीसत्थो ॥२॥" ततश्चैतन्मानादूनं यो भुंक्ते यत्तदोनित्यमभिसम्बन्धात्तस्य एवम्' अमुना प्रकारेण 'द्रव्येण' उपाधिभूतेन भवेदिति सणटङ्कः, अवमौदार्यमिति प्रक्रमः, एतच्च जघन्येनैकसिवथु-यत्रैकमेव सिक्थु भुज्यते तदादि, आदिशब्दात्सिक्थुद्वयादारभ्य यावदेककवलभोजनम्, एवं चाल्पाहाराख्यमवमौदार्यमाश्रित्योच्यते, यत उपार्द्धादिपु तेषु कवलनवकादिमानमेवैतत्, तथा च सम्प्रदाय:-"अप्पाहारोमोयरिया एक्ककवलाहारोमोयरिया उक्कोसा सेसा अजहन्नुक्कोसा, अवड्डाहारोमोयरिया जहन्निया नवकवला उक्कोसेणं बारस सेसा अजहन्नमणुक्कोसा" इत्यादि, एतद्देदाभिधायिनी चेयं गाथा
"अप्पाहार १ अवड्डे २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ ।
अट्ठ १ दुवालस २ सोलस ३ चउवीस ४ तहेक्कतीसा य॥१॥" मू. (१२०४) गामे नगरे तह रायहानिनिगमे य आगरे पल्ली।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org