________________
अध्ययनं - ३०, [ नि. ५१७ ]
१७९
पोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते, एवं पदचतुष्टमाश्रित्य श्रेण्यादितपोदर्शितम्, एतदनुसारेण पञ्चादिपदेष्वप्येतत्परिभावना कार्या, पष्ठकं 'प्रकीर्णतपः' यच्छ्रेण्यादिनियतरचनाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चिद्विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च, इत्थं भेदानभिधायोपसंहारमाह- 'मणइच्छियचित्तत्थो 'त्ति मनसः -चित्तस्य ईप्सित- इष्टश्चित्र:- अनेकप्रकारोऽर्थ:स्वर्गापवर्गादिस्तेजोलेश्यादिर्वा यस्मात्तन्मईप्सितचित्रार्थं ज्ञातव्यं भवति 'इत्वरकं ' प्रक्रमादनशनाख्यं तपः । मू. (१२०० )
जा सा अनसना मरणे, दुविहा सा वियाहिया । सवीयारमवीयारा, कायचिट्टं पई भवे ॥
वृ. सम्प्रति मरणकालमनशनं वक्तुमाह-'जा सा अनसना' इति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद्विशेषेणाख्यातं कथितं व्याख्यातं तीर्थकृदादिभिरिति गम्यते, तद्वैविध्यमेवाहसह विचारेण--चेष्टात्मकेन वर्त्तते यत्तत्सविचारं तद्विपरीतमविचारं, विचारश्च कायवाङ्मानोभेदात्रिविध इति तद्विशेषपरिज्ञानार्थमाह-'कायचेष्टाम्' उद्वर्त्तनपरिवर्त्तनादिककायप्रवीचारं 'प्रति'ति आश्रित्य 'भवेत्' स्यात्, तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तथाहिभक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो मरणायोद्यतो विधिना संलेखनां विधाय ततस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च समाश्रितमृदुसंस्तारकः समृत्सृष्टशरीराद्युपकरणममत्वः स्वयमेवोद्ग्राहितनमस्कारः समीपवर्त्तिसाधुदत्तनमस्कारो वा सत्यां शक्तौ स्वयमुद्वर्त्तते, शक्तिविकलतायां चापरैरपि किञ्चित्कारयति, यत उक्तम्
"वियडणमब्भुट्ठाणं उचियं संलेहणं च काऊणं । पच्चक्खति आहारं तिविहं च चउव्विहं वावि ॥ ११ ॥ उव्वत्तति परियत्तति सयमन्त्रेणावि कारए किंचि । जत्थ समत्थो नवरं समाहिजणयं अपडिबद्धो ॥ २ ॥ "
इङ्गिनीमरणमप्युक्तन्यायतः प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कुतचतुर्विधाहारप्रत्याख्यानस्तत्स्थण्डिलस्यान्तश्छायात उष्णमुष्णाच्च छायां स्वयं संक्रामति, तथा चाह"इंगियमरणविहाणं आपव्वज्जं तु वियडणं दाडं । संलेहणं च काउं जहासमाही जहाकालं ॥१॥ पच्चक्खति आहारं चउव्विहं नियमओ गुरुसगासे । इंगियदेसंमि तहा चेट्ठपि हु इंगियं कुणइ ॥ २ ॥ उत्तर परियत्तइकाइयमाई सु होइ उविभासा । किच्चपि अप्पणुच्चिय जुंजइ नियमेण धीबलिओ || ३ ||"
अविचारं तु पादपोपगमन, तत्र हि सव्याघाताव्याघातभेदतो द्विभेदेऽपि पादपवन्निश्चेष्टतयैव
स्थीयते, तथा च तद्विधिः
Jain Education International
"अभिवंदिऊण देवे जहाविहं सेसए य गुरुमाई । पच्चखाइत्तु ततो तयंतिए सव्वमाहारं ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org