________________
अध्ययनं-२९,[ नि.५१३]
१६१ मू.(११४०) तवेणं भंते ! जीवे किंजणेइ?, २ वोयाणं जणेइ ।।
वृ. संयमवतोऽपि न तपो विना कर्मक्षय इति तदाह-'तपसा' वक्ष्यमाणेन 'वोदाणं'ति 'व्यवदानं' पूर्वबद्धकर्मापगमतो विशिष्टां शुद्धिं जनयति।
म.(११४१)वोयाणेणं भंते! जीवे किंजणेइ?, २अकिरियंजणेइ, अकिरियाए भवित्ता तओ पच्छा सिज्झइ०॥
वृ. इत्थं व्यवदानस्य तपोऽनन्तरफलत्वात्त(स्य त)दाह-व्यवदानेन 'अक्रियम्' अविद्यमानक्रियं, कोऽर्थः-व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थं भेदं जनयति, 'अक्रियाकः' व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा 'ततः पश्चात् तदनन्तरं 'सिध्यति' निष्ठितार्थो भवति 'बुध्यते' ज्ञानदर्शनोपयोगाभ्यां च वस्तुतत्त्वमगवच्छति, न तु नवात्मगुणात्यन्तोच्छेदात्मकमुक्तिवादिनामिवाबुद्धिमान् भवति, मुच्यते संसारान तु 'दग्धेन्धनः पुनरुपैति भव'मित्यादिवादिपरिकल्पितमुक्तवत्पुनरिहागमनवान् अत एव परिनिर्वातीत्यादि प्राग्वत्, आह-अनन्तरं तपसो व्यवदानं फलमुक्तं, तच्च मुक्त्याख्यफलोपलक्षकमित्यतिदेशेनोक्तमिति किं पुनस्तत्फलत्वेन साक्षादस्याभिधानम् ?, उच्यते सूत्रकृतां वैचित्र्यख्यापनार्थं, ते हि परार्थोद्यतचेतसः परेषां प्रज्ञाप्रकर्षापकर्षावपेक्ष्य क्वचित्साक्षादभिधानोचितानप्यर्थानस्पष्टतया निर्दिष्टवन्तः क्वचित्तु गम्यानपि च साक्षादन्यत्र तूभयथेति।
मू.(११४२) सुहसाएणं भंते ! जीवे किंजणेइ?, अनुस्सुयत्तंजणेइ, अनुस्सुए णं जीवे अनुकंपए अनुब्भडे विगयसोगे चरित्तमोहणिज्जं कम्मं खवेइ ।।
वृ. व्यवदानं च सत्स्वपि संयमादिषु सुखशायितायामेव भवतीति तामेवाह, तत्र च सुखं शेते, कोऽभिप्रायः?-प्रवचनशङ्कादीनां परलाभकामभोगशरीरसंबाधनादिमदनस्पृहादीनां च क्रमेणाभावरूपासुचतसृषु सुखशय्यासुस्थितत्वेन मनोविघाताभावनिराकुलतयाऽऽस्त इति सुखशायि तस्य भावः सुखशायिता, प्राकृतत्वात्सूत्रे यलोपः, तयाऽनुत्सुकत्वं कोऽर्थः ?परलाभदिव्यमानुषकामभोगेषु सर्वदा निःस्पृहत्वं, यदिवा 'सुहसायाए'त्ति प्राकृतत्वात्सुखंवैषयिकं शातयति-तद्गमनस्पृहानिवारेणनापनयतीति सुखशातस्तस्य भावः सुखशातता तया, पठन्ति च-'सुहसाएणं'ति, तत्र च सुखशायः-सुखेन शयनं तेन, यदिवा सुखशातः-सुखस्य शातनं तेन जीवः 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहत्वं जनयति' उत्पादयति, संयमादिष्वेव निष्पन्नमानसत्वात्, अनुत्सुकश्च जीवोऽनुसह कम्पत इत्यनुकम्पकः, सुखोत्सुको हि म्रियमाणमपि प्राणिनमवलोकयन् स्वसुखरसिक एवासीत्, अयं तु तद्विपरीत इति दुःखेन कम्पमानमवलोक्य तदुःखदुःखितया स्वयमपि तत्काल एव कम्पत इति, तथा अनुद्भटः' अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशेऽपि शोचते, मुक्तिपदबद्धस्पृहत्वात्, एवंविधश्च प्रकृष्टशुभाध्यवसायतश्चारित्रमोहनीयं कर्म क्षयपति।
मू.(११४३) अपडिबद्धयाण णं भंते ! जीवे किं जणेइ ?, निस्संगतंजणेइ, निस्संगत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अप्पडिबद्धे आवि विहरइ ।
वृ.सुखशय्यास्थितस्य चाप्रतिबद्धता भवतीति तामभिधातुमाह-'अप्रतिबद्धतया' मनसि 29/11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org