________________
अध्ययनं -१, [ नि. २९]
लोगोवयारविनओ देवयपूया य विभवेणं ||३|| अब्भासवत्तिछंदानुत्तणा देसकालदानं च । अभुट्टाणं अंजलि आसनदानं च अत्थकए ||४|| एमेव कामविनओ भए य नेयव्व आनुपुव्वीए । मोक्खंमिवि पंचविहो परूवणा तस्सिमा होड़ ॥ १५ ॥
दंसणनाणचरिते तवे य तह ओवयारिए चेव । एसोय मोक्खविनओ पंचविहो होइ नायव्वो ॥६॥ दव्वाण सव्वभावा उवइट्टा जे जहा जिगिदेहिं । ते तह सहइ नेरो दंसणविणओ भवइ तम्हा ॥ ७॥ नाणं सिक्ख नाणं गुणेइ नानेण कुणइ किच्चाई | नाणी नवं न बंधइ नाणविनीओ हवइ तम्हा ||८|| अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमानो नवमन्नं च न बंधइ चरितविनओ हवइ तम्हा ||९|| अवनेइ तवेण तमं उवनेइ य सग्गमोक्खमप्पाणं । तवनियमनिच्छियमई तवोविनी ओ हवइ तम्हा ||१०|| अह ओवयारिओ पुन दुविहो विनओ समासओ होइ । परूिवजोगजुंजण तहय अनासायणाविनओ ॥ ११॥ पडिवो खलु विनओ काइयजोगो य वायमानसिओ ।
1
अचउव्विहदुविहो परूवणा तस्सिमा होइ ॥ १२ ॥ अब्भुवाणं अंजलि आसनदानं अभिग्गह किती य । सुस्सूसण अनुगच्छण संसाहण काय अट्टविहो ||१३|| हियमियअफरुसवाई अनुवीईभास वाइओ विनओ । अकुसलमनोनिरोहो कुसलमणउदीरणा चेव ||१४|| पडिरूवो खलु विनओ परानुवित्तिमइओ मुनेयब्यो । अप्पडिवो विनओ नायव्वो केवलीणं तु ॥ १५॥ एसो भे परिकहिओ विनओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं बिंति अनासायणाविनयं ॥ १६ ॥
तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिय ६ धम्म ७ नाण ८ नाणीणं ९ । आयरिय १० र ११ उवज्झाय १२ गणीणं १३ तेरस पयाई ॥ १७॥ अनसायणाय भत्ती बहुमाणो वण्णसंजलणया य । तित्थयराई तेरस चउग्गुणा होंति बावन्ना ॥ १८ ॥
स्पष्टार्थाः, नवरं 'तिनिशो' वृक्षविशेषः, लोकोपचारविनयः लोकपङ्क्तिफल:, अर्थनिमित्तं चेति, विनय इति गम्यते, ततोऽर्थप्राप्तिहेतोरीश्वराद्यनुवर्तनमर्थविनयः, कामहेतोश्चेति इहापि
28/2
Jain Education International
१७
For Private & Personal Use Only
www.jainelibrary.org