________________
अध्ययनं - ३, [ नि. १७७ ]
१४७
यतिप्रत्याख्याने यावज्जीवेति पदेऽप्याशंसेति, इत्यादि जहा आयरिएहिं भणियं तहा सव्वे भांति, जहा एत्तियं भणियं आयरिएहि, जेऽवि अन्ने थेरा बहुस्सुया अन्नगच्छेल्ला तेऽवि पुच्छिया, एत्तियं चेव भांति, ताहे भणति तुब्भे किं जाणइ ?, तित्थयरेहिं एत्तियं भणियं, तेहिं भणियंतुमं न जाणसि, जाहे न ट्ठाइ ताहे संघसमवातो कतो, देवयाए काउस्सग्गो कतो, जा सड्ढिया सा आगया, भणइ-संदिसहत्ति, ताहे भणिया- वच्च तित्थयरं पुच्छ, किं ?, जं गोट्ठामाहिलो भइ तं सच्चं ?, दुब्बलियाप्पमुहो संघो जं भणइ तं सच्चं ?, ताहे सा भणति - मम अनुबलं देह, काउसो दिन्नो, ताहे सा गया, तित्थयरो पुच्छितो, तेहिं वागरियं जहा संघो सम्मावाई, इयरो मिच्छावादी, निण्हवो एस सत्तमो, ताहे आगया, भणिओ- ओस्सारेह, संघो सम्मावादी, एस मिच्छावादी निण्हवो, ताहे सो भणति - एसा अप्पिड्डिया वराई, का एयाए सत्ती गंतूण ?, तीसेऽवि न सद्दहति, ताहे पूसमित्ता भांति - जहा अज्जो ! पडिवज्जउ, मा उग्घाडिज्जिहिसि, नेच्छति, ताहे सो संघेणं वज्झोकतो बारसविहेणं संभोएणं, तंजहा
" उवहि १ सुय २ भत्तपाने ३ अंजलीपग्गहे ति य ४ । दाणा ५ निकाय ६ अब्भुट्ठाणेत्ति आवरे ७ ॥ किइकम्मस्स य करणे ८ वेयावच्चकरणे इय ९ । समोसरणसन्निसेज्जा १० कहाए य ११ निमंतणा १२ ॥ "
एस बारसविहो, सत्तरभेतो जहा पंचकप्पे ॥ इत्युक्ता अल्पतरविसंवादिनो निह्नवा:, प्रसङ्गत एव बहुतरविसंवादिनं बोटिकमाह
नि. [ १७८ ]
रहवीरपुरं नयरं दीवगमुज्जाण अज्जकण्हे अ । सिवभूइस्सुवर्हिमि पुच्छा थेराण कहणा य ॥
वृ. अक्षरार्थः सुगमः ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्छव्वाससएहिं नवोत्तरेहिं सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ।।
तेणं कालेनं तेणं समयेणं रहवीरपुरं कब्वडं, तत्थ दीवगं नाम उज्जानं, तत्थ अज्जकण्हा आयरिया समोसढा । तत्थ एगो सिवभूई नाम साहस्सिमल्लो, सो रायाणं उवगतो, तुमं अलग्गामित्ति, जा परिक्खामित्ति, रायाए अन्नया भणितो वच्च भाइघरे किण्हचउद्दसीए बलिं देहि, सुरा पसुतो दिन्नो, अन्ने य पुरिसा भणिया- एयं बीहाविज्जाह, सो गंतूण माइबलिं दाऊण छुहिओमित्ति तत्थेव सुसाणे तं पसुं पओलित्ता खाइ, ते य गोहा सिवारसिएहिं समंता भैरवं रवं करेंति, तस्स रोमुब्भेओऽवि न कज्जइ, तआ अब्भुट्ठिओ गतो, तेहि सिहं, वित्ती दिन्ना ।
अन्नया सोराया दंडे आणवेति-जहा महुरं गेण्हह, ते सव्वबलेणं उद्धाईया, ततो अदूरसामंतेणं तू भांति - अम्हे न पुच्छियं- कयरं महुरं वच्चामो, राया य अविण्णवणिज्जो, ते गुंगुयंता अच्छंति, सिवभूई आगतो भणति - किं भो ! अच्छह ?, तेहिं सिहं, तो भणति - दोऽवि गिण्हामो समं चेव, ते भांति -न सक्का, दो भागिएहिं एक्केक्काए बहू कालो होतित्ति, सो भणति - जं दुज्जयं तं मम देह, भणितो जा निज्जाइ, भाइ
सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org