________________
१३८
उत्तराध्ययन-मूलसूत्रम्-१-३/९६ ताहे ते भीया भणंति-अम्हेहिं सुयं जहा तुम्मे सड्ढा तहावि एत्तिए असंजए संजए मारेह, ते भणंति-जे ते पव्वइगा ते वोच्छिन्ना अन्ने चोरा वा चारिया वा जाव सयमेव विनस्सिहिह, को तुब्भे विनासेति ?, तुन्भं भेव सिद्धंतो, जइ परं सामिस्स सिद्धतेण ते चेव तुब्भे, तेहिं चेव अम्हेहिं विनासेज्जह, जतो तं चेव वत्थु कालादिसामगिंग पप्प पढमसमयिकतेण वोच्छिज्जइ दुसमयकत्तेण उप्पज्जति, एवमाइ, तिसमयणेरइया वोच्छिज्जंति चउसमया उप्पज्जति, एवं पंचसमयगयावि, एत्थं सो वितिगिच्छंतो खणिगवायं पनवेइ, एत्थ ते संबुद्धा भणंति-इच्छामो अज्जो ! सम्म पडिचोयणा एवमेवं तहत्ति, एवं ते संबोहिया मुक्का खामिया पडिवन्ना य॥ यथा गङ्गाद् द्विक्रियास्तथा वाहनि.[१७१] नइखेडजनव उल्लग महगिरि धनगुत्त अज्जगंगे य।
किरिया दो रायगिहे महातवो तीरमणिनाए।।। वृ. क्षुण्णा। सम्प्रदायश्चायम्- सामिस्स अट्ठवीसाइं दोवाससयाई सिद्धिं गयस्स तो पंचमतो उप्पन्नो, उल्लुगा नाम नई, तीसे तीरे उल्लुगतीरंनगरंबीए तीरेखेडत्थाम, तत्थ महागिरीणं आयरियाणं सीसो धनगुत्तो नाम, तस्स सीसो गंगदेवो नाम आयरितो, सो पुस्विमे तडे उल्लुगतीरे नयरे, आयरिया से अवरिमे तडे, ताहे सो सरदकाले आयरियं वंदतो उच्चलितो, सो य उवरितो खल्लीडो, तस्स उल्लुगं नइं उत्तरंतस्स सा खल्ली उण्हेण उज्झति, हेट्ठा य सीयलेण पाणिएण सीयं, ताहे सोचितेति-जहा सुत्ते भणियं-एगा किरिया वेइज्जति-सीया उसिणा वा, अहंदो किरियातो वेएमि, तो दो किरिआओ एगसमएण वेइज्जंति, ताहे आयरियाण साहइ, तेहिं भणियं-मा अज्जो ! पनवेहि, नत्थि एयं जं एगसमएण दो किरियाओ वेइज्जंति, तथाहि तवाशय:
तथा प्रतीयमानत्वात् तं श्वेततया यथा।
यौगपद्येन किं नेष्टमुपयोगद्वयं तथा? ॥ प्रयोगश्च-यद्यथा प्रतीयते तत्तथाऽस्ति, यथा श्वेतं श्वेततया, प्रतोयते च यौगपद्येनोपयोगद्वयं, नन्वत्र यौगपद्येनोपयोगद्वयप्रतीतिः, किं क्रमानुपलक्षणमात्रेण यद्वैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेन?, यदि क्रमानुपलक्षणमात्रेण, तदाऽनैकान्तिको हेतुः, उत्पलत्रशतव्यतिभेदादिषु प्रतीयमानस्यापि यौगपद्यस्याभावात्, अथ तत्र सूच्याः सूक्ष्मत्वेनाशुसञ्चारित्वेन च समयादिगत एवक्रमः, स च समयादिसौक्ष्म्यान लक्ष्यत इति यौगपद्यभिमानः, एवं सत्यत्रापि मनसोऽतीन्द्रियत्वेन सूक्ष्मत्वादत्यन्तास्थिरतयाऽऽशुसञ्चारित्वाच्च शिरश्चरणगतत्वगिन्द्रियदेशयोः सञ्चरणक्रमः समयादिसौम्यान लक्ष्यते, तत उपयोगयोगपद्यभिमान इत्यस्तु, उक्तं च"सुहुमासुचलं चित्तं"ति, तथा
"समयादिसुहुमयातो मनसि जुगवंपि भिन्नकालंपि।
उप्पलदलसयवेहं व जह व तमलायचक्कंति ॥" किञ्च-यत्रेन्द्रियपञ्चकमपि सञ्चरन्मनोदुर्लक्षं, अत एव दीर्घा शुष्का तिलशष्कुलिका भक्षयतो बुद्धस्य पञ्च ज्ञानानि समुत्पन्नानीति कैश्चिदुच्यते, तत्रैकेन्द्रियस्य देशान्मनः सञ्चरंल्लक्षिष्यत इति दुराशयम्, इह च सञ्चरणमुपयोगगमनम्, अन्यथा शरीरव्यापिन: तस्य सञ्चारायोगात्, अथात्रानुमानसिद्धः क्रम इति यौगपद्याभावः, तथाहि-यत् क्रियावत् तत् क्रमेणैव देशान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org