________________
नाटा
.
[भा.११४]
मूलं-३६५ मू. (३६५) आयरियअनुट्ठाणे आहावणबाहिरा यऽदिक्खन्ना। साहणयवंदणिज्जा अनालवंतेऽवि आलावो॥
[भा.११२] वृ.आचार्यागमनेसत्यनुत्थान ओहावण'त्तिमलनाभवति, बाहिरि तिलोकाचारस्यबाह्याएतइति. पञ्चानामप्यङ्गुली नामेका महत्तरा भवति. 'अदक्खिण'त्ति दाक्षिण्यमप्येषामाचार्याणां नास्तीत्येवं शय्यातरचिन्तयति। साहणयत्तितेनधर्मकथिनाऽऽचार्यायकथनीयंयदतायमस्मद्वसतिदाता। वंदणिज्जत्ति शय्यातरोऽपिधर्मकथिनेदंवक्तव्यो-वन्दनीयाआचार्याः एव-मुक्ते यदिअसौवन्दनंकरोतिततःसाध्वंव, अथनकरोतिततः अनालवंतेऽवि' तस्मिन्शय्यातरेऽनालपत्यपिआचार्येणालापकःकर्त्तव्यः, यदुतकीदृशा यूयम्?।अथाचार्यआलपनंकरोतिततएतेदोषाःमू. (३६६) वुड्डा निरोवयारा अग्गहणं लोगजत्त वोच्छेओ।
तम्हा खलु आलवणं सयमव उतत्थ धम्मकहा॥ [भा. १९३] वृ. तथाहि-एत आचार्यास्तथा निरुपकारा-उपकारमपि न बह मन्यन्ते. 'अग्गहणं'त्ति अनादरोऽस्याचार्यस्यमांप्रति, अलोगजत'त्ति लोकयात्राबाह्याः, वोच्छओनत्तिव्यवच्छेदोवसतेरन्यद्रव्यस्यवा, तस्मात्खल्वालपना कर्त्तव्या, स्वयमेव च तत्र धर्मकथा कर्तव्याऽऽचार्येणति॥ मू. (३६७) वसहिफलं धम्मकहा कहणअलद्धी उसीसवावारे।
पच्छा अइंति वसर्हि तत्थय मुज्जो इमा जयणा॥ वृ.धर्मकथांकुर्वनवसतेःफलंकथयति, कहणअलद्धीउ' यदातुपुनराचार्यस्यधर्मकथालब्धिर्नभवति तदा ‘सीस्स वावारित्ति शिष्यं 'व्यापारयति' नियुङ्क्ते धर्मकथाकथने, शिष्यं च धर्मकथावां व्यापार्य पश्चादाचार्याः प्रविशन्ति वसतिं, तत्र च वसती 'भूयः' पुनः ‘इयं यतना वक्ष्यमाणलक्षणा कर्त्तव्या। म. (३६८) पडिलेहण संथारग आयरिए तिन्नि सेस उकमेण।
विटिअउक्खेवणया पविसइ ताह यधम्मकही॥ [भा. ११५] वृ.तत्रचवसतीप्रविष्टाःसन्तःपात्रकादःप्रत्युपक्षणांकुर्वन्ति,संस्तारकग्रहणंचक्रियते,ततआचार्यस्य त्रयः संस्तारका निरुप्यन्ते. शेषाणां, क्रमेण यथारत्नाधिकतया, ते च साधव आत्मीयात्मीयोपधिवेण्टलिकानामुत्क्षेपणं कुर्वन्ति येन भूमि भागा ज्ञायत. अस्मिन्नवसरे बाह्यतो धर्मकी संस्तारकग्रहणार्थं - प्रविशति॥ मू. (३६९) उच्चार पासवण लाउय निल्लेवणे य अच्छणए।
पुव्वट्ठिय तसि कहऽकहिए आचरण वोच्छओ॥ [भा. ११६] वृ.त हि क्षेत्रप्रत्युपक्षका उच्चाराय भुवं दर्शयन्ति ग्लानाद्यर्थ, पासवण'त्ति कायिकाभूमिं दर्शयन्ति. 'लाउए'त्ति तुम्बकत्रपणभुवं दर्शयन्ति, निलेपनस्थानं च दर्शयन्ति. 'अच्छणए'त्ति यत्र स्वाध्यायं कुर्वदिभरास्यत पूर्वस्थिताः' 'क्षेत्रप्रत्युपेक्षकाः. एवं तषां' आगन्तुकानां कथयन्ति। अकहिए'त्ति यदि न कथयन्ति ततः ‘आयरण वोच्छओ'त्ति अस्थान कायिकादराचरण सति व्यवच्छेदस्तदव्यान्यद्रव्ययोः, वसतेर्निाटयतीति॥ मू. (३७०) भत्तट्टिआ व खवगा अमंगलं चायए जिनाहरणं। जइ खमगा बंदता दायंतियरे विहिं वोच्छं।
[भा. ११७] वृ. ते हि श्रमणाः क्षत्रं प्रविशन्तः कदाचिभक्तार्थिनः कदाचित्क्षपका उपवासिका इत्यर्थः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
ww