________________
१२
ओघनिर्युक्तिः मूलसूत्र
चेयम्- साहू सरीरेण हत्थं रुंधड़, साहुस्स सरीरप्पमाणं. संथारयस्स पत्तयाणं च अंतरं वीसंगुला अडहिं अंगुलेहिं पत्तयाठइति । पत्तस्स बितियसाहुस्स य अंतरं वीसंगुलाई, एवं एते सव्वेऽवि तिन्निहत्था, एसो बितिओ साहू । एवं सव्वत्थ । अत्र चोर्णामयः संस्तारकः अष्टाविंशत्यङ्गुलप्रमाण एव बाहुल्येन द्रष्टव्यः किन्तु साधुना शरीरेण चतुर्विशत्यङ्गुलानि रुद्धानि, अन्यानि ऊर्णामयसंस्तारकसंबन्धीनि यानि चत्वार्यङ्गुलानि तैःसहयानिविंशत्यङ्गुलानि, तत्परतः पात्रकाणिभवन्ति । अत्रहस्तद्व्यमबाधा साधुशरीराद्यावदन्यसाधुशरीरं तावद्रष्टव्यम | 'मज्जाय' इत्येद्वयाख्यातमेव ।
मू (३४८)
भुत्ताभुत्तसमुत्था भंडणदोसा य वज्जिआ एवं । सण व कुटुं तु इत्थं मोत्तूण ठायंति ॥
वृ. द्विहस्तान्तरालेन मुच्यमानेन भुत्ताभुत्तसमुत्था' इति यो भुक्त भोगः. 'अभुक्त 'इतियः कुमार एव प्रवजितः, तत्र भुक्त भोगस्य आसन्नस्य स्वपतोऽन्यसाधुसंस्पर्शादन्यत्पूर्वक्रीडितानुस्मरणं भवति, यदुतास्मद्योपितऽप्येवंविधः स्पर्श इति, अभुक्त भोगस्याप्यन्यसाधुसंस्पर्शेन सुकुमारेण कौतुकं स्त्रियं प्रति भवति, अयमभिप्रायः तस्याः सुकुमारतरः स्पर्श इति, ततश्च द्विहस्ताबाधायां स्वपतामेते दोषाः परिह्यता भवन्ति । तथा भंडणं- कलहः परस्परं हस्तस्पर्शजनित आसन्नशयने. ते च दोषा एवं वर्जिताभवन्ति, 'सीसंतेण व कुड्डुं तु हत्थं मोत्तूण ठायंति' त्ति शिरो यतो यत्र कुड्यं तत्र हस्तमात्रं मुक्त्वा 'ठायंति'त्ति स्वपन्ति, पादन्तेऽनुगमनमार्गविमुच्य हस्तमात्रं स्वपन्ति । अथवाऽन्यथापाठ:- 'सीसंतेणव कुटुंतिहत्थंमोत्तूणठायति' तत्रप्रदीर्धायां वसतौस्वापविधिरुक्तः, यदिपुनश्चतुरस्रा भवति सदा 'सीसंतेणव कुटुं' तिशिरोयतो यत्कुड्यं तस्मात्कुड्यात् हस्तत्रयं मुक्त्वा स्वपन्ति, तत्र कुड्यं हस्तमात्रेण प्रोज्झय ततो भाजनानि स्थाप्यन्ते, तानि च हस्तमात्रे पादपुच्छने क्रियन्ते ततो हस्तमात्रं व्याप्नुवन्ति, भाजनसाध्वोश्रान्तरालं हस्तमात्रमेव मुच्यते, ततः साधुः स्वपिति । एवमनया भङ्ग्या स्वपतां तिर्यक् साधो साधोश्चान्तरालं हस्तद्वयं द्रष्टव्यम् । yogछिट्टो उ विही इहवि वसंताण होइ सो चेव ।
मू. (३४९)
सज्न तिन्नि वारे निसन्न आउंटए सेसा ॥
-
वृ. अन्न स्वापकाले पूर्वोद्दिष्ट एव विधिर्द्रष्टव्यः, कश्चासौ ?,
पोरिसिआपुच्छणया सामाइ-यउभयकायपडिलेहा । साहणियदुवे पट्टे मज्ज पाए जओ भूर्मि ॥
अणुजाणहंसंथारं" इत्येवमादिकः । इहापिवसतास्वपतां भवसिसएव विधिः, किंत्वयंविशेषः - 'आसज्ज तिन्निवारे निसन्नो' त्ति आसज्जं त्रयो वाराः करोति 'निसन्नो 'त्ति तत्रैव संस्तारके उपविष्टः सन, शेषाच साधवः किं कुर्वन्तीत्याह- 'आउंटए सेसा' शेषाः साधवः पादान् आकुश्रयन्ति ।
पुनश्रासौ कायिकार्थे व्रजन् किं करोतीत्यत आहमू. (३५०)
आवस्सिअमासज्जं नीइ पमज्जंतु जाव उच्छन्नं ।
सागारय तेनुब्भामए य संका तउ परेणं ।।
वृ. आवश्यिकीं आसज्जं चपुनःपुनःकुर्वनप्रमार्जयन्निर्गच्छति, कियहूरं यावदिन्यत आह- 'जाव उच्छन्नं' यावच्छन्नं यावज्रसतेरभ्यन्तरमित्यर्थः, बाह्यतथ नैवं प्रमार्जनानिद कर्त्तव्यं, यतः 'सागारिय तेनुब्भामणे य संका तदु परेणं' सागारिकानां स्तेनशङ्कोपजायते, यदुत किमयं चौरः ? 'उब्भामओ' पारदारिकस्ततस्तशङ्कोपजायते, अतस्तत्परेण-संछन्नाद्राह्यतो नंद-प्रमार्जनानिद कर्त्तव्यमिति । एवं प्रमाणयुक्तायां वसती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org