________________
आघनियुक्तिः मृलसूत्रं संासावासेणं दोसा य हवंति नगविहा॥ वृ. तत्र विस्तीर्णायां वसता ‘खरकम्मिअत्ति दण्डपासगा रात्रिं भ्रान्त्वा स्वपन्ति. वाणिज्यकाच वालुञ्जकप्राया आगत्य स्वपन्ति, तथा कार्पटिकाः वपन्ति, सरजस्काश्च-भाताः स्वपन्ति, वण्ठाश्च स्वपन्त्यागत्य अकयविवाहा भीतिर्जाविणा य घंठि'त्ति। एभिः सह यदा संमिश्र आवासो भवति तदा तेन संमिश्रवासन दोषा वक्ष्यमाणका अनेकविद्या भवन्ति। मू. (३३९) आवासगअहिकरणे तदुभय उच्चारकाइयनिराहे।
संजयआयविराधन संका तेन नपुंसित्थी॥ वृ.आवश्यके-प्रतिक्रमणेक्रियमाणेसागरिकाणामग्रतस्तएव उदघट्टकानकुर्वन्ति,ततश्चकेचिदसहना राटिं कुर्वन्ति, ततश्चाधिकरणदोः । तदुभए'त्ति सूत्रपौरुपीकरणे अर्थपीरुपीकरणे च दोप उद्घट्टकान् । कुर्वन्ति । निरोधश्च उच्चारस्यकायिकायाश्च निराधे दोषः। अथ करोति तथाऽपि दोषःसंयमात्म-विराधनाकृतोऽप्रत्युपेक्षितस्थण्डिले। संकातनेत्तिस्तेनकराङ्कादोपश्च-चौराराङ्कोदोपश्चचौराशङ्का नपुंसककृतदोपः संभवति ततश्च स्त्रीदोषश्च भवतीति द्वारगाथेयम् इदानी प्रतिपदं व्याख्यानयन्नाहमू. (३४०) आवासयं करित पवंचे झाणजोगवाघाओ।
असहण अपरिणया वाभायणभेओ यछक्काया।। वृ. 'आवश्यकं' प्रतिक्रमणं कुर्वत्ताम् । 'पवंचए'त्ति सागरिका उद्घट्टकान् कुर्वन्ति, तथा ध्यानयोगव्याघातचभवतिचलनमापद्यतेचेतोयतः।दारं। अहिगरणंभन्नइ-'असहणे तिकश्चिद् असहनः कोपनो भवति अपरिणतोवा' सेहप्रायःएतेराटिंसागरिकैःसहकुर्वन्ति,ततश्चभाजनानिपात्रकाणितभेदोविनाशी भवति, षट् कायाथ विराध्यन्ते। दारं। तभयं'ति व्याख्यायतेमू. (३४१) सुत्तत्थऽकरण नासो करणे उहुंचगाइ अहिगरणं।
पासवणिअरनिरोहे गेलन्न दिट्टि उड्डाहो॥ वृ. 'सुत्तत्थअकरण'त्ति सूत्रार्थपौव्यष्यकरण नाशः-तयोरेव विस्मरणम्।अथ सूत्रार्थपौरुष्यौ क्रियेते ततश्च ‘उहुंचकादि' उद्घट्टकादि कुर्वन्ति । ततश्चासद्दना राटिं कुर्वन्ति, ततोऽपिधिकरणदोष इति । "उच्चारकाइजनिरोहो"त्ति व्याख्यायते- पासवणि'त्ति प्रश्रवणस्य' कायिकायाः ‘इयर'-त्ति पुरीषस्य च निरोहे गेलन्नं' ग्लानत्वंभवति।अथव्यत्सृजन्तिततो दिछेउडाहो'त्तिसागारिकैदृष्टेसति उड्डाहः' उपघातः प्रवचनस्य भवति। “संजमआयविराधन"त्ति व्याख्यायतेमू. (३४२) मा दिच्छिहिंति तो अप्पडिलिहिए दर गंतु वोसिरति।
संजमआयविराधनगहणं आरक्खितेनेहिं॥ . अथसागारिकामांमाद्राक्षुरितिकृत्वाऽस्थण्डिलएवदूरगत्वाव्युत्सृजतिततःसंयमात्मनाविराधना भवति. ग्रहणं चारक्षिकाः कुर्वन्ति। तेन'त्ति तेनका वा ग्रहणं कुर्वन्ति। “संकातेण"त्ति व्याख्यायतेमू. (३४३) ओणयमपज्जमाणं दळू तेनेत्ति आहणे कोई।
सागारिअसंघट्टण अपुमेथी गेण्ह साहइ वा। वृ.स हि रात्री कायिकाद्यर्थमुत्थितः सन्नवनतः प्रमार्जयन्निर्गच्छति ततस्तमवनतकायं दष्टास्तेन इति मत्वा आहन्यात्कश्चित। दारं नपुंसित्थिति व्याख्यायते- सागारिअसंघट्टण'त्तिसागारिकसंस्पर्श सति, स हि रात्री हस्तन परमामृशन. गच्छति. यतस्ततः स्पर्शन सति कश्चित्सागारिका विबुद्ध एवं चिन्तयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org