________________
ओघनियुक्तिः मूलसूत्रं प्रायोग्यग्रहणेनिर्युक्ताः, किन्त्वन्ये, एवमुक्ते श्रावकोऽप्याह-किंवान तित्तिकिंभवद्भिनीतंनभुञ्जते आचार्याः ?. एवं निर्बन्धे सति त एव गृह्णन्ति।कियत्पुनर्गृह्णन्तीत्यत आहमू. (३२७) गच्छस्स परीमाणं नाउं घेत्तुं तआ निवेयंति।
गुरुसंघाडग इयरे लद्धं नेयं गुरुसमीवं ॥ [भा. १०२] वृ.गच्छस्यपरिमाणंज्ञात्वागृह्णन्ति,गृहीत्वाचततोनिवेदयन्ति.कस्मै?,अतआह-गुरुसंघाटकाय, यदुताचार्यग्रायोग्यमन्येषां च गुडघृतादिलब्धं प्रचुरम्, ‘इयरे वत्ति इतरसङ्घाटकेभ्यो वा-शेषसङ्घाटकेभ्यो निवेदयति, ‘मा वच्चह'त्ति मा व्रजत गृह्णीत गुरुयोग्य, ततश्च लब्धमात्रमेव तद् गुरुसमीपं नेतव्यम्। तथा चाह. मू. (३२८) मावच्यह गिण्ह गुरुजोग एवइमं वा नियमहयमंत। अनिवेइए अगुरुणो हिंडताणं हे दासा॥
[प्र.१५] मू. (३२९) दरहिंडिप वृद्धाई आगंतु समहिसंति जंकिंचि।
दव्वविरुद्धं च कयं गुरुहिं किंचिवाभृतं । मू. (३३०) एगागिसमुद्दिसगा भुत्ता उ पहेणएण दिटुंतो।
हिंडणदव्वविनासो निद्धं महुरं च पुव्वं तु॥ [भा. १०३] वृ. एगागिसमुद्दिसगा येन मण्डल्युपजीविनः पृथग्भुञ्जन्ते व्याध्याद्याक्रान्ताश्च तेषां भुक्तानां सतां पश्चादानीतं नोपयुज्यते, अत्र च पहेणएण दिटुंतो'
'काले दिन्नस्स पहेणयस्स अग्यो नतीरएकाउं।
तस्सेव अथक्कपणामियस्सगेण्हतया नत्थि॥ तथाऽनानयनेऽयमपरो दोषः- येन द्रव्येण घृतादिना गृहीतेन हिण्डतां द्रव्यविनाशो भवति, कश्चित्प्रमादात्पात्रकविनाशे सति क्षीरादि च विनश्यत्येव, तथा 'निद्धमहुराई पुब्विं' यदुक्तमागमे तच्च कृतं न भवति । “सन्नित्ति दारं गयं । इदानीं साधर्मिकद्वारं प्रतिपादयन्नाहमू. (३३१) भत्तट्टिअ आवस्सग सोहेउं तो अइंति अवरण्हे।
अब्भुट्ठाणं दंडाइयाण गहणेक्कवयणेणं॥ .. वृ. डदानीं ते साधर्मिकसमीपे प्रविशन्त भत्तट्टिअत्तिभुक्त्वा तथा आवस्सग सोहेउंति आवश्यक च-कायिकोच्चारादि 'शोधयित्वा' कुत्वेत्यर्थः, अतोऽपराह्मसमये आगच्छन्ति, येन वास्तव्यानां भिक्षाटनाद्याकुलत्वं न भवति, वास्तव्या अपि कुर्वन्ति, किमित्यत आह-'अब्भुट्टाणं ति तेषां प्रविशतामभ्युत्थानादि कुर्वन्ति दंडादिताण गहणं'ति दण्कादीनां ग्रहणं कुर्वन्ति, कथं ? - 'एगवयणेणं'ति एकेनैव वचनेन उक्ताः सन्तः पात्रकादर्दान् समर्पयन्ति, वास्तव्यनोक्ते मुश्रस्वेति ततश्च मुचन्ति. अथ न मुञ्चत्येकवचनेन ततो नगृह्यन्त, माभूत प्रमाद इति॥
खुड्डलविगट्टतेना उण्हं अवरण्हि तेन उपएवि।
पक्खित्तं मोत्तूणं निक्खिवमुक्खित्तमाहेणं । वृ.यदातुपुनस्तैःसाधुभिरभिप्रेतोग्रामःसक्षुल्लको नतत्रभिक्षा भवतिततचप्रत्यूष-स्येवागच्छन्ति. 'विगिट्टत्ति विकृष्टमध्वानं यत्र साधर्मिकास्तिष्ठन्ति ततः प्रत्यूषस्येवागच्छन्ति तेन'त्ति अथ ततः अपराह्ने आगच्छतां स्तेनभयं भवेत्ततश्च प्रत्यूषस्यवागच्छन्ताति । उष्णं वा अपराह्न आगच्छतां भवति यतोऽतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org