________________
मूलं.२९७ व'त्ति अथ मण्डल्या जातायां सत्याममू. (२९८) कोऊहल आगमनं संखोभेणं अकंठगमनाई।
तेचेव संखडाइं वसहिं वनदंतिजं वडन्नं॥ वृ. मण्डलिकायांजातायां कौतुकेनसागारिका आगमनं कुर्वन्ति, ततश्च संखोंभेणं तिसंक्षोभेणतेषां प्रव्रजितानां अकण्ठगमणादि-कण्ठेन भक्त कवलो नोपक्रामति. ते चेव संखडाई'तित एव वा संखडादयो दोषा भवन्ति वसहिं वण देति' एवं चसागारिका रुष्टाः सन्तो वसतिन प्रयच्छन्ति, तत्र ग्रामे 'जं वऽनं'ति ग्रहणाकर्षणादि कुर्वन्ति। इदानीं तस्माद्भामादन्यत्र ग्रामे भोजनं गृहीत्वा गन्तव्यं, तत्र चैते दोषाःमू. (२९९) भारेण वेयणाए न पेहए थाणुकंटआयाए।
इरियाइ संजमंमि अपरिगलमानेन छक्काया॥ वृ. उपधिभिक्षाभारेण या वेदना क्षुद्धेदना वा तया न पहइत्ति न पश्यति स्थाणुकण्टकादीन, ततधात्मविराधना भवति, 'इरियाइ'त्ति संयमविषया विराधना ईयादि. तथा परिगलमाने च पानादौ षटकायविराधना भवति। तथा चैते चान्यत्र ग्रामे गच्छतां दोषा भवन्ति. मू. (३००) सावयतेणा दुविहा विराधना जा य उवहिणा उ विना।
तणअग्गिगहणसेवण वियालगमने इमे दोसा॥ वृ. श्वापदभयं भवति, तथा तेना दुविहा भवन्ति-शरीरापहारिण उपध्यपहारिणथ, 'विराधना जा य उवहिणा उ विना' या च 'उपधिना' संस्तारकादिना विना विराधना भवति, का चासौ ?-'तणअग्गिगहणसेवणा' यथासख्यंतणानांग्रहणेसंयमविराधनाअग्रेचसेवनेसंयमविराधनेति।एवंतावबाह्यतोभुनानानामन्यग्रामेचगच्छतांक्षेषाव्याख्याताः, इदानींतुयदुक्त मासीच्चोदकेनयदुतविकालेप्रवेष्टुंयुज्यतेतन्निरस्यनाह-'वियालगम(ह) णे इमे दोसा' विकालगमने वसतौ एते' वक्ष्यमाणलक्षणा दोषा भवन्ति, ते चामी. मू. (३०१) पविसणमग्गणठाणे वेसित्थिदुगुंछिए य बोद्धव्वे।
सज्झाए संथारे उच्चारे चैव पासवणे॥ वृ. पविसण'त्तितत्रग्रामेविकालेप्रविशतांयेदोषास्तान्वक्ष्यामः, मग्गण'त्तिवसतिमार्गणा, अन्वेषणे चविकालवेलायायेदोषास्तान्वक्ष्यामः। ठाणेवेसित्थिदुगुंछिएअ'इत्येतद्वक्ष्यतीतिविकालवेलायां बोद्धव्यं' शेयम। 'सज्झाए'त्ति अप्रत्युपेक्षितायां वसतौ संस्तारकभवं गृह्णतः संयमात्मविराधना दोषः। 'उच्चारे'त्ति अप्रत्युपेक्षितायांवसतीस्थण्डिलेष्वनिरूपितेषुव्युत्सृजतांदोषो.धरणेऽपिदोषः, पासवणे'त्तिअप्रत्युपेक्षितेषु स्थण्डिनेषु व्युत्सृजतो दोषः धारयतोऽपि दोष एव । इयं द्वारगाथा इदानीं प्रतिपदं व्याख्यायते. मू. (३०२) सावयतेना दुविहा विराधना जा य उवहिणा उ विणा।
गुम्मिअगहणाऽऽहनना गोणाईचमढणा चंव। . वृ. विकाले प्रविशतां ग्रामे श्वापदभयं भवति । स्तना द्विप्रकाराः-शरीरस्तेना उपधिस्तेनाच, तद्भयं भवतिविकालेप्रविशताम्,विराधनायाच उपधिनाविनाभवति-अग्नितृणयोर्ग्रहणसेवनादिका, साचविकाले प्रवेशे दोषः। गुम्मिय'त्ति गुल्म-स्थानंतद्रक्षपालागुल्मिकास्तर्ग्रहणमाहननं चभवति विकालेप्रविशतामयं गेषः। 'गोणादिचमढणा' बलीवर्दादिपादप्रहारादिश्च, एवमयं विकालप्रवेशे दोषः। “पविसणे"त्तिगयं।
इदानीं मग्गणे ति व्याख्यायते.
मू. (३०३) फिडिए अन्नान्नारण तेन य राआ दिया यपंथंमि। 126161
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org