________________
आधनियक्तिः मूलसूत्र सीयाणं पहिजइन यदिटुंतं अमंगलयं॥
[प्र.१०] म. (२४१) दिसा अवरदिक्खणा दक्खिणाअवरायदक्षिणपुव्वा। अवसुत्तरायपुवा उत्तरपव्युत्तराचेव।।।
[प्र. ११] मू. (२४२) उदिट्ठ कमेणासिंपढमंपिलेहिंदेऊण बाधाए। बीयं पडिलहिन्ना एवं उद्दसझोऽहानी।।
(प्र.१२ मू. (२४३) द्रव्ये तणडगलाई अच्छणभाणाइयोवणा खेत्ते। काले उच्चाराई भावेन गिलाणकूरुवमा।।
(भा.७८] वृ. 'द्रव्यतः' द्रव्यमङ्गीकृत्यतृणानां संस्तारकार्थं डगलानांच-अधिष्ठानप्रान्छनार्थ लेष्ट्रनामनुज्ञापना क्रियत । क्षेत्रे' क्षेत्रविषयाऽनज़ापना अच्छणं ति आस्था यत्रास्यते यथासुखेन स्वाध्यायपूवरक 'भाणादिधावणा भाजनादिधावन-क्षालनंपात्रकादेयंत्रक्रियतसाक्षेत्रानज्ञााकालविषयाऽनुज्ञादिवारात्री वा उच्चारादिव्युत्सर्जनमाभावविषयाऽनज़ापनाग्लानादःसाम्यकरणार्थ निवातप्रदेशाद्यनुज्ञापना क्रियते। इदानीं वियालणतस्यपरिकहण'निअमुमक्यवंव्याख्यानयन्नाह. कुरुवमा यदाशय्यातरएवं ब्रूते-झ्यति प्रदेशे मयाऽवस्थानमनुज्ञातं भवतां नोपरिष्टात, तदा तस्य परिकथना क्रियते कूरदृष्टान्तेन. याहि भोजनं कस्यचिद्ददातिसनियमनवभाजनोदकासेचनाद्यपिददात्यनुक्तमपिसामाक्षिप्तम.एवंवसनिप्रयच्छता उच्चारप्रश्रवणभूम्यादि सामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति, अथवा इदमसौ शय्यतारा विचारयति-कियन्तं कलमत्र स्थास्यन्तिभवन्तः?, अस्मिन् विचारे तस्सपरिकहणामू. (२४४) जावगुरूणयतुज्झयकेवड्या तत्थसागरेनुवमा।
केवइकालेनेहिह? सागार ठवंति अन्नेवि।। वृ.यावद गुरूणांत-तवच प्रतिभाति तावदवस्थानंकरिष्यामः, अथैवमसौ विचारयति-विया-लणा. यद्त केवइआ' कियन्त इहावस्थास्यन्त ?, तस्स परिकहणा क्रियते, सदागरेणापमा, यथा हि सागरः क्वचित्कालेप्रचुरसलिलोभवतिक्वचित्पुनमर्यादावस्थण्वभवति.स्वंगच्छाऽपिकादाचिद्वहुप्रव्रजितोभवति कदाचित्स्वल्पप्रव्रजितइति। अथासोपुनरपि विआलणं'त्तिविचारयति-यथा केवइकालणेहिह'त्तिकियता कालनागमिष्यथ?, एवमुक्ताःसन्तःसाधवःतत्र सागारठविति सविकल्पंकृर्वन्तीत्यर्थः कथंकुर्वन्ति?. 'अन्नेवि' अन्येऽपि साधवः क्षेत्रप्रत्यपेक्षणार्थं गता एव. ततशतदालोचनेनागमिष्याम इति॥ मू. (२४५) पुबहिटे इच्छा अहवभणिज्जा हवंतुएवझ्या।
तत्थन कप्पड़वासो असई खेत्ताणऽणुनाओ। वृ. यदा त्वसा पूवरदृष्टानवच्छति यः प्राग मासकल्पः कृत आसीत. स्वभावनालः स दृष्टप्रत्यया. निच्छति. नान्यान. तत्र न कल्पत वासः। अथवा भणदसा-एतावनत एवात्रतिष्ठन्तु. तत्र न कल्पत वासः' नयुज्यतेऽवस्थानं.यतःसाधवः कदाचित्स्तोकाः कदाचिद्वहवोभवन्ति। अथान्यानिक्षेत्राणिन सन्ति तदा 'असति' क्षेत्राणामन्येषामभावे अणनाउति तस्यामेव वसतावनुज्ञाता वासः शेषक्षत्राभाव सति तत्र च नियतपरिमिनायां वसती यदि प्राघूर्णका आगच्छन्ति ततः का विधिः? मू. (२४६) सकारोसम्माणो भिक्खम्गहणं चहाह पाहणए।
जड़ जाणउवसइ तहिंसाहम्मिअवच्छलाऽऽणाई॥ वृ. 'सत्कार:' वन्दनाभ्युत्थानादिकः सन्मानः' पाटप्रक्षालनादिकः 'भिक्षाग्रहण भिक्षानयनं च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org