________________
मूलं-२३२
पाओगमणुन्नवणा वियालणे तस्य परिकहणा॥ वृ. एवं' उक्ते नप्रकारण रुचिए'त्ति रुचिंत'अभीष्टक्षेत्रसतिथंडिल'त्तिततःस्थण्डिलानिप्रत्युपक्षन्त. यषु मृतः परिष्ठकाप्यते महास्थण्डिलं वसहि'त्ति वसतिं निरूपयन्ति. किं प्रशस्ते प्रदेश आहाश्विदप्रशस्तसिंगखोडादियुक्त इति.पत्तनमध्येशालादि.तदभावे देउलिआ'देवकुलंशून्यंप्रत्युपेक्ष्यते सुन्नगेहमादीणि' शून्यगृहादीनिआदिशब्दनसभागृह्यते.तांचवसतिलब्ध्वाकिंकर्त्तव्यं? - पाउग्गमणन्नवणा' प्रायोग्यानां. तृणडगलकादीनां शय्यातरोऽनुज्ञापना कार्यत-यथा उत्स-कलय एतानि वस्तुनि। अथासा प्रायोग्यानिन जानाति वियालणे त्तिविचारयति,प्रायोग्यं किमभिधीयते? इति.एवंविधविचारतस्यशय्यातरस्यकथ्यते 'परिकहणा' यथाऽस्माकंतृण-रक्षारडगनादिउत्संकलयेत्। एतांनियुक्ति गाथांभाष्यकारोव्याख्यानयति. तत्ररूचित क्षेत्रे स्थण्डिलं परीक्ष्यते.तच्च बहवक्तव्यत्वादपरिष्टावक्ष्यति. वसतिस्तु कीदृशेस्थाने कर्तव्या कीदृशं च न कर्तव्येति व्याख्यानयन्नाहम. (२३३) सिंगक्खाडे कलही ठाणं पुन नेव होइ चलणसं। अहिठाणि पाट्टरोगो पुच्छंमि अफडणं जाण॥
[भा. ७६] मू. (२३४) मुहमूलंमि अचारी सिर यकउंह य पृयसकारी।
खंधेपट्टीए भरो पोर्टेमि यधायओ वसहो॥ . [भा.७७] वृ.तत्रवामपार्थोपविष्टपूर्वाभिमुखवृषभरूपंक्षेत्रबुद्ध्याकल्पयित्वाततइदमुच्यते-'शृङ्गखोडे' श्रृङ्गप्रदेशे यदि वसतिं करोति ततः कलहो भवतीति क्रिया वक्ष्यति. 'स्थानं' अवस्थितिनास्ति'चरणेषु' पादप्रदेशेषु, 'अधिष्ठाने' अपनप्रदेशेवसतौ क्रियमाणायामुदररोगोभवतीति क्रिया सर्वत्र योजनीया। 'पुच्छे' पुच्छप्रदेशे 'फेडणं अपनयनंभवतिवसत्याः।।मुखमूलचारीभवति,शिरसि-श्रृङ्गया-मध्येककुदचपूजासत्कारोभवति, स्कन्धे पृष्ठ च भारो भवति, साधुभिरागच्छभिराकुला भवति, उदरप्रदशे तु नित्यं तृप्त एव भवति क्षेत्र वृषभः. । वसतिव्याख्याता. तद्व्याख्यानाच्च देवकुल-शून्यगृहाद्यपि व्याख्यातमेव द्रष्टव्यम् । इयं च वृषभपरिकल्पना यावन्मानं वसतिनाऽऽक्रान्तं तस्मिन् नोषरिष्टात्. उपरिष्टात्तु तदनुसारेण कर्तव्या वसतिः । अधुना पाउग्गअणुन्नवण'त्यमुमेवावयवं व्याख्यानयन्नाह. तत्र प्रायोग्यानामनुज्ञापना कर्त्तव्या. द्रव्यतः क्षेत्रतः कालतो भावतच. तत्र द्रव्यतःम. (२३५) उद्देसनपव्वीए रुद्यत्थं पहमाणिणो दोसा। जेय गुणा पढमाए ते वाघायंमि सेसासु॥
[प्र.५] मू. (२३६) पउरन्नपानपढमाएबीयाए भपान नलहति। नझ्या उवगरणहरी नत्थि चउीए सम्झा॥
[प्र.६] मू. (२३७)
पंचमिआए संखडि छट्ठीए गणस्स भयणंजाण। सत्तमिआगलन्नं मरणं पुन अट्टमा बिनि॥
[प्र.७] मू. (२३८) बुद्धिए पुच्चमुहं वसहमिआ गंतु उत्तरे पास। एवं पुन्व॒त्तरआ वसहिं गिहिन निहासं॥
[प्र.८] मू. (२३९) रुडाए महडिल्लं पेहिज्जा चोयगो भणइ एवं।
ठायंतच्चि च तुज्झय अमंगलं कुव्वहाभंते॥ मू. (२४०) आहायरिआ लाए नगर निवसंमि पढम चन्युमि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org