________________
६८
आधनियंक्तिः मूलसूत्रं वृ. अथवा एतदसा साधुर्ब्रवीति-न वयं दासीणं चिअ याचयामः, किन्तु दधि याचयामः, तथा क्षीरं जाचयामः, तथाक्षीरेलब्ध सति गुडंघृतंपेयां ददस्व। सर्वत्र' सर्वष कुलषस्ताकं २ गृह्णन्तितेसाधवः एवं तावत्प्रत्युषसि भिक्षाटनं कुर्वन्ति। अधुनामध्याह्याटनविधिरुच्यते. मू. (२२७) मन्झण्हि पउरभिक्खं परिताविअपिज्जजूसपयकढिअं।
आभट्टमनाभट्ट लब्भइ जं जत्थ पाउग्गं ।। वृ. मध्याह्न प्रचुरा भिक्षा लभ्यते परिताविय'त्ति परितलितं सुकुमारिकादि, तथा पेया लभ्यते. जूषः पाटलादः, तथा पयः क्वथितं 'ओहट्टमणोभट्ठ लब्भति' प्रार्थितमप्रार्थितं वा लभ्यते 'जंजत्थ' यद् यद्वस्तु 'यत्र' क्षेत्रे प्रायोग्य' इष्टं तदित्थंभूतं क्षेत्रं प्रधानमिति। इदानीमपरा भिक्षावेलां प्रतिपादयन्नाहमू. (२२८) चरिम परितावियपेज्जजूस आएस अतरणट्टाए।
एककगसंजुत्तं भत्तटुंएक्कमक्क्स्य ॥ वृ.चरिम' चरमपारुष्यामटन्ति.तत्रचपरितलितानिपयायषश्चयदिलभ्यतेततः आएसत्तिप्रापूर्णकः 'अतरण'त्तिग्लानस्तदेषामर्थायभवति.ततश्चतत्प्रधानम।एवंतऽटित्वा भत्तद्वंति उदरपूरणमेकस्यानयन्ति. कथम? - एक्कक्गसंजुत्तं'एक साधुरकनसंयुक्तोयस्मिन्नानयनतकक-संयुक्तमानयन्ति, एक्कमक्कस्स'त्ति परस्परस्य आनयन्ति. एदुक्तं भवति-ठौ साध अटतः एक आस्ते प्रत्युषसि पुनर्द्वितीयवेलायां तयोर्द्वयोर्मध्यादेकआस्तेअपर:प्रयातिप्रथमव्यवस्थितंगृहीत्वा.तृतीयवेलायांचयोद्वितीयवेलायांरक्षपालः स्थितःसप्रथमस्थितरक्षपालेनसहव्रजति,इतरस्तुयेनवाराद्वयमटितंसतिष्ठति.एवमेवएषांत्रयाणामेकैकस्य सङ्घाटककल्पनया पर्यटनं द्वयोर्योजनीयम्। एवम्मू. (२२९) ओसह भेसज्जाणि अकालं च कुले यदानमाईणि।
सग्गाम पहित्ता पेहंति ततोपरग्गामे॥ वृ. एवंऔषधं-हरितक्यादि,भेषज-पेयादि, एतच्चप्रार्थनाद्वारणप्रत्युपेक्षते, कालंच'त्तिकालंप्रत्युपेक्षते. 'कुलेयदाणमाईणि' कुलानिचदानश्रान्द्रकार्दानि, “दाणे अहिगमसद्धे" एवमादि, एतानिकुलानिप्रत्युपेक्षते । एतानिचस्वग्रामे पेहेत्ता' प्रत्युपक्ष्यततःपरग्रामेप्रत्युपेक्षन्ते। मू. (२३०) चायगवयणं दाहं पनीयगहणे यननुभवे दोसा।
. जज्जड तं गुरुपाहणगिलाणगट्टान दप्पट्टां॥ वृ. चोदकवचनं, किमित्यतआह-दीहं' दीर्घभिक्षाटनंकुर्वन्तित पर्णायगहणे त्तिस्नेहवद्रव्य-ग्रहणे च ननु भवन्ति दोषाः। आचार्यस्त्वाह- जुज्जति तं' युज्यते तत्सर्वं दीर्घ भिक्षाटनं यत् प्रणीतग्रहणं च. यतः 'गुरुपाहुणगिलाणगट्ठा' गुरुप्राघूर्णकग्लानार्थमसौ प्रत्युपेक्षते न दार्थं, न चात्मार्थ प्रणीतादेहणमिति। मू. (२३१) जई पुन खद्धपनीए अकारणे एक्कसिपि गिण्हज्जा।
तहिअंदासातन उ अकारणे खद्धनिदई॥ वृ.यदिपुनःखद्धं-प्रचुरप्रणीत-स्निग्धंएतानिअकारणसकृदपिगृह्णीयात् तहिअंदोसा' ततस्तस्मिन ग्रहणेदोषाभवेयुः। किंकारणम?-यतः तेन तेन' साधुना अकारणखन्द्रनिन्द्राई 'अकारण' कारणमन्तरणव खद्धाई-भक्षितानि स्निग्धानि-स्नेहवन्ति द्रव्याणि. अथवा अकारणे खद्धनिदाई' प्रचुरस्निग्धानि तेनासेवितानीति।
मू. (२३२) एवं रुइए थंडिल वसही दडलिअसुन्नगहमाईणि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org