________________
मूलं.१९२
मू. (१९२) संजमआय विराधन नाणे तह दंसणे चरिते अ।
आणालोव जिनानं कुव्वइ दीहं तु संसारं॥ वृ.जातस्ततस्तिष्ठति, परंवपडियरइ' अन्यं वा ग्लानं सन्तं प्रतिचरति। 'कालगया वपवत्ती' अथवा कालगतास्तआचार्याइत्येवंभूताःप्रवृत्तिश्रुताः-अतः ससंकितेजावनीसंकं सराङ्कायांवार्तायामनिश्चितायां तावदास्ते यावन्निःशङ्क संजातमिति । संयमविराधना आत्मविराधना तथा ज्ञानदर्शनचारित्राणां विराधना आज्ञालोपश्च जिनानां कृतो भवति, तथा अगीतार्थ एकाकी हिण्डन् करोति दीर्घ च संसारमिति।
इदानीमेनामेव गाथां भाष्यकारो व्याख्यानपन्नाहमू. (१९३) संजमओ छक्काया आयाकंटऽट्ठिऽजीरगेलन्ने। नाणे नाणायारो दंसण चरगाइवुग्गाहे॥
[भा. ६७] वृ. 'संजमतोछक्काया' संयमविराधनामङ्कीकृत्यषट्कायविराधनासंभवति। 'आय'त्तिआत्मविराधना संभवति.कथं? 'कंटऽद्विजीरगेलन्ने कण्टकेभ्यःअस्थिशकलेभ्यःहारस्यानरणेनतथाग्लानत्वेन। 'नाणे' ज्ञानविराधना भवति, कथं? सहिण्डन ज्ञानाचारं न करोति, 'दंसणचरगाइ-उग्गाहे दर्शनविराधना, कथं संभवति?,सह्यगीतार्थश्चरकादिभिव्युद्भाह्यते.ततश्चापैतिदर्शनम्, किंपुनःकारणंचारित्रंनव्याख्यातम् ?, उच्यते, ज्ञानदर्शनभावे चारित्रस्याप्यभाव एव द्रष्टव्यः। एवं तावदेकः कारणिको 'निक्कारणिओ य सोवि ठाणट्टिओ दूतिजंतओ यभणिओ' इदानीमनेकान् प्रत्यपेक्षकान् प्रतिपादयन्नाहमू. (१९४) नेगावि होति दुविहा कारणनिक्कारणे दुविहभेओ।
जं एत्थं नाणत्तं तमहं वोच्छंसमासेण॥ वृ. अनकेऽपि द्विविधा भवन्ति, कतमेन द्वैविध्येन?, अत आह-'कारणनिक्कारणित्ति कारणमङ्कीकृत्य अकारणं चाङ्कीकृत्य द्विविधाः, 'दुविह भेद'त्ति पुनर्द्विविधो भेदः, ये ते कारणिकास्ते स्थानस्थिता दुइज्जमानाश्च, येऽपि ते निष्कारणिकास्तेऽपि स्थानस्थिता दूइज्जमानाश्च। तत्थ जे कारणिआ इतिज्जतगा ठाणट्टिआ अ ते तहेव असिवादीकारणोहिं जहापुवं एगस्त गमनविहिं वक्खाणंतेण भणिअं, जेवि विक्कारणिआ दुइज्जता ठाणट्टिआ य तेऽवि तह चेव थूमाइहिं, 'जं एत्थ नाणत्तं यदत्र नानात्वं-यो विशेषस्तमहं वक्ष्ये समासतः। मू. (१९५). जयमाणा खलु । एवे तिविहां उसमासआ समकखाया। विहरता दुविहा गच्छगया निग्गया चव॥
[प्र.५] - मू. (१९६) जयमाणा विहरता ओहाणाहिंडगा चउद्धा उ।
जयमाणा तत्थ तिहा नाणट्ठा सणचरित्ते। .. वृ. 'यती प्रयत्ने' 'यतमानाः' प्रयत्नपराः विरहन्तः' विहरमाणा मासकल्पेन पर्यटन्तः ‘ओहाणः-त्ति अवधावमानाः, प्रव्रज्यातोऽवसर्पन्त इत्यर्थः, तथा 'आहिण्डकाः' भ्रमणशीलाः, एवमेते चतुर्विद्याः, इदानीं “यथोद्देशं निर्देशः” इति न्यायाद्यतमाना उच्यन्ते-"जयमाणा तत्थ तिहा' यतमानास्त्रिप्रकाराः, कथं ?, 'नाणदंसणचरित्ते' तत्थणाणाट्ठाकथंजयन्ति?,जदिआयरिआणंसुँअत्थोवा पग्गहिअअन्नायसे सत्ती अत्थि धेत्तुं धारेउं वा ताहे विसज्जावेत्ता अत्ताणं अन्नओ वच्चंति, एवं चेव दंसणपभावगाणं सत्थाणं अट्टाए वच्चंति, तत्त्वार्थादीनां, तथा चरित्तट्टाए देसंतरंगयाणं केणइ कारणेणं, तत्थ जदि पुढविकाइयाइपउरं ततो न वरितं सु झइ ताहे निग्गच्छन्ति, एसा चरित्तजयणा खलु, एवं तिविहा समासतो समक्ख्या । इदानीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org