________________
६०
एवं ता कारणिओ दुइज्जइ जुत्त अप्पमाएणं । . निक्कारणिअं एत्तो चइओ आहिंडिओ चेव ।
ओ नियुक्तिः मूलसूत्र
.मू. (१८५)
वृ. एवं तावत् कारणिको 'दूइज्जइ' विहरति, कथं विहरति? - जुत्तो अप्पमाएणं' प्रप्रमादेनयुक्तः प्रयत्नपर इत्यर्थः निष्कारणिकः इतः अतमुच्यते, स द्विविधः - चइओ - त्याजितः सारणावारणादि- भित्स्याजितः, आहिण्डकः- अगीतार्थः स्तूपादि दर्शनप्रवृत्तः । तत्र तावत्त्याजित उच्यते
मू. (१८६)
जह सागरंमि मीणा संखोहं सागररस्स असहंता ।
निंति तओ सुहकामी निग्गयमित्ता निवस्संति ॥
वृ. यथा 'सागरे' समुद्रे 'मीना': मस्त्याः संक्षोमं सागरस्य असहमाना निर्गच्छन्ति ततः समुद्रात् 'सुखकामिनः' सुखाभिलाषिणो, निर्गमात्राच निवश्यन्ति ॥
मू. (१८७)
एवं गच्छसमुहे सारणवीईहिं चोइय संता । निति तओ सुहकामी मीणा व जहा विनस्संति ॥
वृ. एवं गच्छसमुद्रे सारणावारणा एव वीचयस्ताभिस्त्याजिताः सन्तो निर्गच्छन्ति ततो गच्छसमुद्रात्सुखाभिलाषिणो मीना इव - मीना यथा तथा विनश्यन्ति । उक्तं त्याजितद्वारम्, इदानीमाहिण्डक उच्यतेमू. (१८८) उवएस अनुवएसा दुविहा आहिंडआ समासेणं । उवएस देवदंसणा अनुवएसा इमे होंति ।
वृ. उपदेशहिण्डका अनुपदेशहिण्डकाश्च, एवं द्विविद्या हिण्डकाः 'समासतः' सङ्क्षेपेण । 'उवएस' त्ति उपदेशहिण्डको यो देशदर्शनार्थं सूत्रार्थोमयनिष्पन्नो 'हिण्डते' विहरति । वअणुवदेस' त्ति अनुपदेशाहिण्डका इमे भवन्ति वक्ष्यमाणकाःमू. (१८९)
थू पडिमा जम्मण निक्खमण नाण विव्वाणे । संखडि विहार आहार उवहि तह दंसणट्टाए ।
वृ. 'चक्र' धर्मचक्रं ' स्तूपो' मथुरायां 'प्रतिमा' जीवन्तस्वामिसंवन्धिनी पुरिकायां पश्यति, 'जम्मण' त्ति जन्म-यत्रार्हतांसौरिकापुरादौ व्रजति । निष्क्रमणभुवं उज्जयन्तादिद्रष्टुंप्रयातिज्ञानंयत्रैवोत्पन्नंतत्प्रदशदर्शनार्थ प्रयाति निर्वाणभूमि दर्शनार्थ प्रयाति । संखडिप्रकरणं तदर्थं व्रजति, 'विहारे' ति विहारार्थ व्रजति, स्थानाजीर्ण ममात्रेति, 'आहार' त्तियस्मिन्विषये स्वभावेनैव चाहारः शोभनस्तत्रप्रयाति 'उवहि' त्ति अभकत्रविषये उपधिः शोभनो लभ्यत इत्यतः प्रयाति 'तह दंसणट्टाए' तथा रम्यदेशदर्शनार्थ व्रजति ।
मू. (१९९०)
Jain Education International
एते अकारणा संजयस्स असमत्त तदुभयस्स भवे ।
ते चैव कारणा पुन गीयत्थविहारिणो भणिआ ॥
वृ. एतान्यकारणानि संयतस्य, किंविशिष्टस्य ? - 'असमत्ततदुभयस्य' असमाप्तसूत्रार्थोभयस्य संयतस्य भवन्ति अकारणानीति । 'ते' चेव' त्ति तान्येव धर्मचक्रादीनि कारणानि भवन्ति कस्य ? - 'गीयत्थविहारिणो' गीतार्थविहारिणः सूत्रार्थोभयनिष्पन्नस्य दर्शनादिस्थिरीकरणार्थे विहरत इति । तथा चाहगीयत्थो च विहारो विइओ गीयत्थमीसिओ भणिओ । तो तअ विहारो नान्नाओ जिनवरेहिं ॥
मू. (१९१)
वृ. ‘गीयत्थो' गीतार्थानां ‘विहारः ' विहरणमुक्तम् । 'बिइतो गीयत्थमीसिओ' द्वितीयो विहारः द्वितीयं विहरणं गीतार्थमिश्रं - गीतार्थेन सह, इतस्तृतीयो विहारो 'नानुज्ञातो' नोक्तो जिनवरैः किमर्थमित्यत आह
For Private & Personal Use Only
www.jainelibrary.org