________________
मूलं-१६५ य' कैकाचप्रत्युपेक्षणाद्विविधा. 'दव्वेयभावेय' याणसौ अभ्यन्तराप्रत्युपेक्षणासाद्रव्यतोभावतचभवति, याऽपिवाह्याप्रत्युपेक्षणासाऽपिद्रव्यतोभाव-तश्चेतिद्विविधैवाइदानींबाह्यांप्रत्युपेक्षणांद्रव्यतःप्रतिपादयन्नाहमू. (१६६) घट्टाइतलिअदंडग पाउय संलग्गिरी अनुवओगो।
दिसि पवणगामसूरिज वितहं उच्छोलणा देव्वे॥ वृ.'घट्टादित्तिघृष्टाजङ्गासुदत्तफेनका.आदिशब्दात्तुमट्ठातुप्पोद्वादयोगृह्यन्ते, तलिंग'त्तिसोपानत्काःउपानढूढपादाः दंडग'त्तिचित्रलतादण्डकैगृहीतः पाउय'मितिप्रावृत्तं यथासंयत्यःप्रावृण्वन्तिकल्पंतथातैः प्रावृतं 'संलग्गिरि' त्ति परस्परं हस्तावलगिकया व्रजन्ति, अथवा संलग्गिरीति युगलिता व्रजन्ति, 'अनुक्गोओ'त्ति अनुपयुक्ता व्रजन्ति. 'ईर्यायामनुपयुक्ताः, एवं वहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः, इदानीं सज्ञाभूमीप्राप्तानसंयतान्प३त्युपेक्षते-दिसित्तिआगमोक्त दिग्विपर्यासेनोपविशन्ति, 'पवण'त्तिपवनस्य प्रतिकूलमुपवेटषव्यं ते तु आनुकूल्येन पवनस्योपवि-शन्ति, 'गाम'त्ति ग्रामस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति, सूरिय'त्ति सूर्यस्याभिमुखेनोप-वेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति । एवमुक्तेन प्रकारेण वितथं कुर्वन्ति, ‘उच्छोलण'त्ति पुरीषमुत्सृज्य प्रभूतेन पयसा क्षालनं कुर्वन्ति, 'दव्वे'त्ति द्वारपरामर्शः, इयं तावद्बाह्या द्रव्यतःप्रत्युपेक्षणा। आह-अनन्तरगाथायां अभ्यन्तरयाः प्रत्युपेक्षणायाः प्रथममुपन्यासः कृतः, ततस्तामेव व्याख्यातुं युक्तं न बाह्यामिति, उच्यते, प्रथमं ताबाद्यैव प्रत्युपेक्षणा भवति पश्चादाभ्यन्तरा, अतो बाद्यैव व्याख्यायते, आह-किमितीत्थमेव नोपन्यासः कृतः ? उच्यते, अभ्यन्तरप्रत्युपेक्षणायाः प्राधान्यख्यापनार्थमादावु-पन्यासःकृतः।एवंतावद्वाह्याप्रत्युपेक्षणाद्रव्यतोऽमिहिता, इदानींबाह्यांप्रत्युपेक्षण; भावतः प्रतिपादयन्नाहमू. (१६७) विकहा हरिउग्गाइय भिन्नकहाचक्कवालछलिअकहा।
मानुसतिरिआवाए दायणआयरणया भावे॥ वृ.विकथा' विरूपाकथा-अथवा विकथा' स्त्रीभक्त चौरजनपदकथा तांकुर्वन्तोव्रजन्ति,तथाहसन्त उद्गायन्तश्च व्रजन्ति, भिन्नकह'त्ति मैथुनसंबद्धा रामसिका कथा तां कुर्वन्तो व्रजन्ति, 'चक्कवाल'त्ति मण्डलबन्धेनस्थिताव्रजन्ति, छलिअकहत्तिषट्पप्रज्ञकगाथा:पठन्तोगच्छन्ति,तथा मानुसतिरिआवाए'त्ति मानुपापातेतिर्यगापातेसाव्युत्सृजन्ति, दायण'त्ति(दर्शनता)परस्परस्याङ्गल्याकिमपिदर्शयन्तिइयमेव आचरणता दर्शनतातऽऽचरणता. 'भावे'त्ति द्वारपरामर्शः. इयं बाह्यमावमङ्गीकृत्य प्रत्युपेक्षणा, एवं बाह्यप्रत्युपेक्षणाऽशुद्धानपि साधून दृष्टवा प्रविशति, कदाचित्ते गुरोरनादेशेनैव वं कुर्वन्ति।
एतदेव प्रतिपादायन्नाहम. (१६८) बाहिं जइवि असुद्धा तहावि गंतूण गुरुपरिक्खा उ।
अहव विसुद्धातहवि उ अंतोदविहा उपडिलेहा॥ वृ. बाह्यप्रत्युपेक्षणामाङ्गीकृत्य यद्यप्यशुद्धास्तथाऽपि प्रविश्य गुरोः परीक्षा कर्तव्या, अथवा बाह्यप्रत्युपेक्षणा विशुन्द्रा एव भवंति तथाऽपि त्वन्तः-अभ्यन्तरतः अभ्यन्तरां प्रत्युपेक्षणामाश्रित्य द्विविधैव प्रत्युपेक्षणाभवतिकर्तव्या द्रव्यतोभावतधाइदानीमसौ अभ्यन्तरप्रत्युपेक्षणामङ्गीकृत्यद्रव्यतःपरीक्षांकरोति साधर्मिकासन्नेषु कुलेषु भिक्षाचर्यायां प्रविष्टः सन्मू. (१६९) पविसंतिनिमित्तमनेसणं व साहइन एरिसा समणा।
अम्हंपिते कहती कुक्कखरियाइठाणं च॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org