________________
मूल-१४१
सूत्रार्थपरिहानिर्भवति, अथ न स्वपिति ततः को दोष? इत्यत आह. मू. (१४२) अह जग्गइगेलन्नं अस्संजयकरणजीववाघाओ।
. इच्छमनिच्छे मरणं गुरुआणा छड्डणे काया॥ व.अथ स्निग्धे आहारे भक्षिते जागरणं करोति.सूत्रार्थपौरुषीं करोतीत्यर्थः, ततश्च को दोष ? इत्यत आह-'गेलन्नं' ग्लानत्वंभवति, ग्लानत्वेसति तस्यसाधोर्यद्यसंयतःप्रतिजागरणं करोतिइच्छतिचततःको दोषस्तदेत्यत आह-असंयतकरणे जीवव्याघातो भवति इच्छतः, अथ नेच्छति असंयतेन क्रियां क्रियमाणां ततः ‘अनिच्छेमरणं' अनिच्छतोमरणंभवति,नकेवलमयमेवदोषः, 'गुरुआणाछड्डणेकाया'गुरोराज्ञालोपः कृतो भवति, मृतस्य च छड्डुणे-परित्यागे गृहस्थाः षट्काय-व्यापादनं कुर्वन्ति । यदा तु पुनस्तेषु व्रजादिषु तक्रौदनादिग्रहणं करोति तदा पूर्वोक्ता दोषाः परिहृता भवन्ति। एतदेव प्रतिपादयन्नाहमू. (१४३) तक्कोयणाण गहणे गिलाण आणाझ्या जढा होति। . .
अप्पत्तं च पडिच्छे सोच्या अहवा सयं नाउं॥ वृ.तक्रौदनानांग्रहणेसतिग्लानत्वदोषआज्ञाभङ्गदोषश्च,आदिशब्दात्पथिपलिमन्थदोषश्च, एतेजढा इति-त्यक्ता भवन्ति । इदानीं प्रतिषिद्धस्यापि कारणान्नरेणानुज्ञां दर्शयन्नाह-'अप्राप्तां' च पडिच्छे' अप्राप्तामपिवेलांप्रतिपालयति, किमर्थ?, वक्ष्यमाणान्दोषान् श्रुत्वापथिकादेःसकाशात्, 'अहवासयंनाउं' स्वयमेव ज्ञात्वा, कान् ?-दूरव्युवस्थितग्रामादिदोषान्, अप्राप्तामपि वेलांप्रतीक्षत इति।
इदानीं तानेव दोषान्प्रतिपादयन्नाह.. मू. (१४४) दूरुट्ठिअखुड्डलए लवभड अगनी अपंत पडिनीए।
अप्पत्तपडिच्छणपुच्छ बाहिं अंतो पविसिअव्वं॥ वृ. कदाचिदसौ ग्रामो दूरे भवति ततोऽप्राप्तामपि वेला प्रतिपालयति, 'उट्टिउ'त्ति कदाचिदसौ ग्राम उत्थितः-उद्धसितोभवति, कदाचिच्च खुडलय'त्तिस्वल्पकुटीरकः, कदाचित् 'नव' इति अभिनववासितो भवति,तत्रपृथिवीकायःसचित्तोभवति, कदाचिच्चभटाक्रान्तोऽसौभवति, कदाचित् 'अगनीय'त्तिअग्निना दग्धो भवति, कदाचिच्च प्रान्तः-दरिद्रप्रायो भवति, कदाचिच्च प्रत्यनीकाक्रान्तो भवति, अत एभिः कारणैः 'अप्पत्तपडिच्छण'त्ति अप्राप्तामपि वेलां प्रतिपालयति, तेन च साधुना सज्ञिकुलं प्रविशता विधिपृच्छा पूर्ववत्कर्तव्या. एतदेवाह- 'पुच्छत्ति, विधिपृच्छापूर्ववत्। वाहिं तिचोदकएवमाह-बहिरेवससाधुस्तिष्ठति यावत्सज्ञिकुले वेला भवतीति, आचार्यस्त्वाह-'अंतो पवि-सियव्वं' इमं च गाथाऽवयवं भाष्यकारो व्याख्यानयिष्यतीति।इदानींतत्रसज्ञिकुलेषुप्रविष्टःसाधुःकारणमाश्रित्यदीर्घामपिभिक्षाचर्यां' यथाकरोति तथा प्रतिपादयन्नाहमू. (१४५) कक्खडखेत्तचुओ वा दुब्बल उद्धाण पविसमाणो वा।
खीराइगहण दीहं बहुंच उवमा अयकडिल्ले ॥ - वृ. कक्खडं' रूक्षादिगुणसमन्वितं यत्क्षेत्रं तस्माच्च्युतः-आयातः सन्, तथा दुर्बलो यदि भवतिवाध्यादिरोगाक्रान्तः, तथा पुरस्ताद्दीर्घमध्वानं प्रवेक्ष्यति यदि, तत एभिः कारणैः क्षीरादिग्रहणनिमित्तं दीर्घा भिक्षाचर्या करोति, बहु च क्षीरादि गृह्णाति येनास्य कार्यस्य समर्थो भवति । आहबहुभक्षणात्कथं विसूचिकादिदोषो न भवति ? उच्यते, 'उवमा अयकडिल्ले' उपमा-उपमानं अयो-लोहं तन्मयं तत्कडिल्लं तेनउपमा, एतदुक्तं भवति-यथातप्तलोहकडिल्लेतोयादिक्षयमुपयातिएवमस्मिन्साधौरूक्षस्वभावेवह्वपि 126141
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org