________________
-
४४
आधनियुक्तिः मूलसूत्रं मू. (१२१) जाए दिसाए गिलाणा ताए दिसाए उ होइ पडियरणा।
पुव्वभणिअंगिलाणो पंचण्हवि होइ जयणाए। वृ. यया दिशा ग्लानस्तिष्ठाति तया दिशा पडिअरण'त्ति प्रतिपालना करांति साधूना, अथवा 'पडिअरण'त्ति निख्वणं-आलोचनं तस्य श्रावकदानस्य करोति. तच्च परीक्षणंग्लानप्रतिचारकसाधुदर्शन सति भवति अत उक्तं -यया दिशा ग्लानस्तया दिशा पडिअरणं ति पव्वभणिअंगिलाणे 'त्ति पूर्वभणितो ग्लानविषया विधिद्रष्टव्यः साम्भोगिकासाम्भोगिकस्य ग्लानस्य. किमस्यैव प्रतिचरणं कर्त्तव्यं? नेत्याह'पंचण्हविहोतिजयणाए' पञ्चानामपि-पासत्थासन्नकुसलसंसत्तणितिआनयतनया-प्रासुकान्नपानेनकर्त्तव्यं प्रतिजागरणमिति,अपिशब्दान्निह्नवका देवकुलप्रतिपालकाच गृह्यन्ते।
इयं नियुक्ति गाथा. एतां च भाष्यकृव्याख्यानयन्नाहमू. (१२२) तेसि पडिच्छण सुट्टकयं अस्थि नत्थि वा लंभो। खग्गूड विलआलणदानमनिच्छे नहिं नयनं॥
[भा. ३५] वृ. 'तसि पडिच्छणत्ति तेषां' ग्लानप्रतिजागरकसाधूनां प्रतिपालनां करांति. यया दिशा ते साधव आगच्छन्ति. 'पुच्छण'त्तिततस्तानसाधूनदृष्ट्रापृच्छति-एतन्ममामुकेनश्रावकणदत्तं यदिग्लान-प्रायोग्य ततोगृह्यतामिति.एवमुक्ते तेऽप्याहः सुट्टकयंअत्थि'त्तिसष्ठकृतं श्रावकेणअस्तिग्लानप्रायोग्यंतत्रान्यदपि त्वमेवेदं गृहाण, 'नत्थि वत्ति अथवा एवं भणन्ति-नास्ति तनेदं द्रव्यं किन्त्वन्यत्र लाभो भविष्यति, त्वमेव गृहाणेदमाअथते खग्गडित्तिनिर्धर्मप्रायास्ततएवमाहः विड-ओलणतिधाडिरेवनिपतिताततस्तदद्रव्यं साधुःसकलंददाति-समर्पयति,तेऽपिचरुषानेच्छन्तिग्रहीतुं.ततचासौ नयनं तिग्लानसमीपेतस्यद्रव्यस्य नयनं करोति । इदानीं यद्यसौ समर्थस्ततश्चगच्छत्येव, अथासमर्थस्ततःमू. (१२३) पंतं असहू करित्ता निवेदनं गहण अहव समणुन्ना।
खग्गूड देहि तं चिअ कमढग तस्सप्पणो पाए। [भा. ३६] वृ. प्रान्तं नीरसप्राय असहू' असमर्थः-क्षुत्पीडितः करेत्ता' अभ्यवहृत्यव्रजति।ततश्चतत्रप्राप्तःसन निवेदनंकरोत्याचार्याय, सोऽप्याचार्योग्लानार्थं गहण'त्तिग्रहणंकरोति,कस्य? द्रव्यस्य,अथवा समणुन्न'त्ति तस्यवसाधारनुज्ञांकरोति.यदत-भक्षयेदं.ग्लानस्यान्यदपिभविष्यति अथा-सावाचार्यः खग्गडो' शठप्रायो भवेत्तत इदं वक्ति- देहि तं चिअ त्वमेव ग्नानाय प्रयच्छ. किं ममानेन? एवं चोक्त स्तेनाचार्येण गत्वा ग्लानसमीपं कमढग तस्सत्ति तदीयके कमढके ददाति. अथ तस्य तन्नास्ति. ततः अप्पणा पाए' आत्मीय पात्र एव ददाति. ततश्च पुनरप्याचार्यसमीपं व्रजति. गत्वा इदं ब्रातिमू. (१२४) किंकीरउ ? जं जाणसि अतरंति सढेत्ति वच्च तं भत। . . निम्मा न करती करणमनालाझ्यसहाआ॥
[भा. ३७] वृ.हे आचार्य ! ग्लानस्य किमन्यत्क्रियते? आचार्याऽप्याह-जंजासित्ति यज्जानासि तंदवकुरू. पुनथासौ ग्नानसमापंगच्छति. 'अतरंतो'त्तिग्नानोऽपिवक्ति -भगवन! शठास्त यएवं त्वाखलीकुर्वन्ति, व्रज भदन्त। अस्ति मे परिचारकाः एवं चोक्तं व्रजति। निन्द्रम्मान करेंती अथामा ग्लान एवमाह-यदतते निर्द्धमा मम न परिचेष्टां कुर्वन्ति. ततधासा साधुः करणं ति वैयावृत्त्यं करोति. पुनश्चासौ साधुस्तं ग्लानसीपमवंब्रीति-'अनालाइय'त्ति अाषां निर्माणांमध्येऽनालोचिता-प्रतिक्रान्तंकथश्चिदेवत्वं नष्ट इति. अत एवमभिधाय तमात्मसहायं कृत्वा प्रयाति॥ यदा तु पन:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org