________________
मूलं-६५०
४०३
अप्पबहुएऽविचउरोतहेव आइन्नऽणाइन्ने॥ · वृ. यद्यचित्तेऽचित्तं मिश्रयति तदपि तत्रापि शुष्के शुष्कं मिश्रितमित्येवं भङ्गाश्चत्वारो यथा संहरणे, तद्यथा-शुष्के शुष्कमुन्मिश्र, शुष्के आर्द्रम्, आट्टै शुष्कम् आर्टे आर्द्रमिति। तत एकैकस्मिन भङ्गे संहरणे इवाल्पवहुत्वेअधिकृत्य चत्वारः' चत्वारोभङ्गाःतद्यथा-स्तोकेशुष्केस्तोकंशुष्कं स्तोकेशुष्केबहुकंशुष्कं, बहुकेशुष्केस्तोकंशुष्कं,बहुकेशुष्केबहुकंशुष्कमिति एवंशुष्केआईमित्यादावपिभङ्गत्रिकेप्रत्येकंचतुर्भङ्गी भावनीया,सर्वसङ्गययाभङ्गाःषोडश,तथा तथैव संहरणेइवाऽऽचीर्णानाचीणे-कल्प्याल्पे उन्मिश्रेज्ञातव्ये, तद्यथा-शुष्केशुष्कमित्यादीनांचतुर्णाभङ्गानांप्रत्येकंयौद्रौद्वौस्तोकेस्तोकमुन्मिभंबहुकेस्तोकमित्येवंरूपौ तौकल्प्यौदात्रीपीडादिदोषाभावात्, स्तोकेबहुकंबहुके बहुकमित्येवंरूपौतुयौ द्वौ द्वौभङ्गोतावकल्प्यौ,तत्र दात्रीपीडादिदोषम्भवात्, शेषा तुभावना यथासम्भवं संहरण इव द्रष्टव्या। उक्त मुन्मिश्रद्वारम् - मू. (६५१) अपरिणयपि य दुविहं दव्वे भावे य दुविहमेक्केकं।
दव्वंमि होइ छक्कं भावंमि य होइ सझिलगा। वृ. अपरिणतमपि द्विविधं, तद्यथा-'द्रव्ये' द्रव्यविषयं 'भावे' भावविषयं, द्रव्यरूपमपरिणतं भावतोऽपरिणतं चेत्यर्थ:पुनरप्येकैकंदातृग्रहीतृसम्बन्धाद्विधा, तद्यथा-द्रव्यापरिणतंदातृसत्कंग्रहीतृसत्कं च, एवं भावापरिणतमपि। तत्र द्रव्यापरिणतस्वरूपमाह- मू. (६५२) . जीवत्तंमि अविगए अपरिणयं परिणयं गए जीवे।
दिटुंतो दुद्धदही इय अपरिणय परिणयंतं च॥ वृ. जीवत्वे' सचेतनत्वे अविगते' अभ्रष्टेपृथिवीकायादिकंद्रव्यमपरिणतमुच्यते,गतेतुजीवेपरिणतम् । अत्रदृष्टान्तो दग्धदधिनी, यथा हि दग्दं दग्धत्वात् परिभ्रष्टं दधिभावमापन्नं परिणतमुच्यते, दुग्धभावे चावस्यितेऽपरिणतम्, एवंपृथिवीकायादिकमपिस्वरूपेणसजीवंसजीवत्वापरिभ्रष्टमपरिणतमुच्यते,जीवेन विप्रमुक्तं परिणतमिति । तच्च यदा दातुः सताया वर्तते तदा दातृसत्कं, यदा तु ग्रहीतुः सत्तायां तदा ग्रहीतृसत्कमिति। सम्प्रति दातृविषयं भावापरिणतमाहमू. (६५३) दुगमाई सामन्ने जइ परिणमई उ तत्थ एगस्स।
देमित्तिनसेसाणं अपरिणयंभावओ एयं॥ वृ. एवं द्विकादिसामान्ये' भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि यद्येकख्य कस्यचिद्ददामीत्वेवं भावः परिणमति, नशेषाणां,एतदभावोतऽपरिणतं,नभावापेक्षयादेयतयापरिणतमित्यर्थः। अथसाधारणानिसृष्टस्य दातृभावापरिणतस्यचकःपरस्परंप्रतिविशेषः?,उच्यते,साधारणानिसृष्टंदायकपरोक्षत्वे,दातृभावापरिणतं तुदायकसमक्षत्वे इति। सम्प्रति ग्रहीतविषयं भावापरिणतमाहमू. (६५४) ... एगेन वावि एसिं मणमि परिणामियं न इयरेणं। .
तंपि ह होइ अगिझंसज्झिलगा सामि साह वा॥ वृ. एकेनापि केनचिदग्रेतनेन पाश्चात्येन वैषणीयमिति मनसि परिणामितं. नेतरेण-द्वितीयेन, तदपि भावतोऽपरिणतमितिकृत्वा साधूनामग्राह्यं, शङ्गितत्वात्कलहादिदोषसम्भवाञ्च, सम्प्रति द्विविधस्यापि भावापरिणतस्यविषयमाह-'सज्झिलगा' इत्यादि.तत्रदातृविषयंभावापरिणंतभ्रातृविषयंस्वामिविषयंच, ग्रहीतृविषयं भावपरिणतं साधुविषयम् । उक्त पमपरिणतद्वारं सम्प्रति लिसद्वारंवक्तव्यं, तत्र लिप्तं यत्र दध्यादिद्रव्यलेपो लगति. तच्च न ग्राह्य, यत आह.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org