________________
४०२ .
पिण्डनियुक्तिः- मूलसूत्रं 'धुसुलणे' शंखचूर्णाद्यससक्तं दध्यादि मथ्नत्याः कल्पते, तथा कर्त्तने या अशङ्खचूर्ण-अखरण्टितहस्तं कृन्तति, इह काचित्सूत्रस्यातिशयेन श्वेततापादनाय शङ्खचूर्णेन हस्ती जङ्यां च खरण्टयित्वा कृन्तति. तत उच्यते अशङ्खचूर्ण' मिति।अथवाचूर्णमपि-शङ्खचूर्णमपिगृहीत्वाकृन्तन्तीया अचोक्खलिणी' अनुक्षाशीला नजलेनहस्तौप्रक्षालयतीतिभावः, तस्याहस्तात्कल्पते।तथा उर्द्धत्तने' कासिलोठने 'असंसत्तेणवावित्ति असंसक्ते नागृहीतकापसिनहस्तनोपलक्षितासतीयद्युत्तिष्ठन्ती अट्ठिलुए'अस्थिकान्कार्पासिकानित्यर्थः न घट्टयति तदा तद्वस्तात्कल्पते। पिञ्जनपमद्देनयोरपि पश्चात्कर्म न भवति तथा ग्राह्यमिति। मू. (६४६) सेसेसुय पडिवक्खो न संभवइ कायगहणमाईसु।
पडिवक्खस्स अभावे नियमा उभवे तयग्गहणं॥ वृ.शेषेषुद्वारेषु कायगहणमाईसु'षट्कायव्यग्रहस्तादिषुप्रतिपक्षःउत्सग्गपिक्षयाऽपवादरूपोन विद्यतेनसम्भवति.ततःप्रतिपक्षस्याभावे नियमाद्भवतितेष्वग्रहणमिति। उक्तं दाकद्वारम. अथोन्मिश्रद्वारमाह
सचित्ते अचित्ते मीसग उम्मीसगंसि चउभंगो।
आइतिए पडिसेहो चरिभे भंगंमि भयणा उ॥ वृ.इहयद्यत्रोन्मिश्यतेते द्वेअपिवस्तुनी त्रिधा, तद्यथा-सचित्तेऽचित्ते मिश्रेच,तत उन्मिश्रके मिश्रणे चतुर्भङ्गी, अम्रजातावेकवचन्, ततस्तिस्तश्चतुर्भङ्गयो भवन्तीति वेदितव्यं, तत्र प्रथमा सचित्तमिश्रपदाभ्यां, द्वितीयासचित्ताधित्तपदाभ्यां,तृतीयामिश्राचित्तपदाभ्यामिति।तत्रसचित्तमिश्रपदाभ्यामियं-सचित्तेसचित्तं मिश्रेसचित्तंसचित्ते मिश्रंमिश्रेमिश्रमिति, द्वितीया त्वियं-सचित्ते सचित्तम अचित्ते सचित्तंसचित्तेऽचित्तम अचित्तेऽचित्तमिति, तृतीयेयं-मिश्रे मिश्रम् अचित्ते मिश्रं मिश्रेऽचित्तम् अचित्तेऽचित्तमिति, तत्रगाथापर्यन्ततुशब्दस्यानुक्त समुञ्चायार्थत्वादाद्यायां चर्तुभतिकायां सकळायामपि प्रतिषेधः, शेषे तु चतुर्भङ्गीद्वये प्रत्येकम्, 'आदित्रिके' आदिमेषु त्रिषु त्रिषु भङ्गेषु प्रतिषेधः, चरमे तु भङ्गे भजना वक्ष्यमाणा। मू. (६४८) जह चेव य संजोगा कायाणं हेट्टओय साहरणे।
तह चेव य उम्मीसे होइ विसेसो इमो तत्थ॥ वृ.यथाचैवाधःप्राक्संहरणद्वारे कायानां पृथिवीकायादीनांसचित्ताचित्तमिश्रभेदभिन्नानांस्वस्थानपर स्थानाभ्यां संयोगा-भङ्गाः प्रदर्शिता द्वात्रिशंदधिकचतुःशतसङ्घयाप्रमाणाः, तथैव उन्मिश्रितेऽपि' उन्मिश्रद्वारेऽपिदर्शनीयाः, तद्यथा-सचित्तपृथिवीकायःसचित्तपृथिवीकायेउन्मिश्रः, सचित्तपृथिवीकायःसचित्ताप्काय उन्मिश्र इत्येवं स्वस्थानपरस्थानापेक्षया षटत्रिंशत्संयोगाः. त्रिंशदधिकानि, ननु संहृते उन्मिश्रे च सचित्तादिवस्तुनिक्षेपान्नास्तिपरस्परंविशेषः अतआह-तत्र'तयोःसंहृतोन्मियोर्भवतिपरस्परमयंविशेषोवक्ष्यमाणः । तमेवाह. म. (६४९) दायब्वमदायव्वं च दोऽवि दव्वाइं देइ मीसेर्ड।
ओयणकुसुणाईणं साहरण तयन्नहिं छोढं॥ वृ.‘दातव्यं साधुदानयोग्यमितरत् अदातव्यं, तश्च सचित्तं मिश्रंतुषादिर्वा ते द्वेअपिद्रव्ये मिश्रयित्वा यद्ददाति, यर्थीदनं कुशनेन-इध्यादिना मिश्रयित्वा तदुन्मिश्रम्, एवंबिधमुन्मिश्रलक्षणमित्यर्थः, संहरण' तु यद्भाजनस्थमदेयं वस्तु तदन्यत्रकापि स्थगनिकादौ संहृत्य ददाति, ततोऽयमनयोः परस्परं विशेषः । द्वितीयतृतीयचतुर्भङ्गीसत्कचतुर्भङ्गभजनामाह
मू. (६५०) तंपिय सुक्के सुक्कं भंगा चत्तारिजह उसाहरणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org