________________
३६
आधनियुक्तिः मूलसूत्रं मू. (८९) अविसिटुंमिवि जोगंमि बाहिरे होइ विहुरया इहरा।
सुद्धस्स उ संपत्ती अफला जं देसिआ समए॥ वृ. इह 'अविशिष्टेऽपि तुल्येऽपि योगे' प्राणातिपातादिव्यापारे ‘बाह्ये' बहिर्वतिनिभवति विधुरता' वैधयुं विसदृदृता. इत्थं चैतदभ्युपगन्तव्यम.इतरथाशुद्धस्य-साधोःसंप्राप्तिः' प्राणातिपातापत्तिः अफला' निष्फलायतःप्रदर्शिता समय सिद्धान्ततद्विरुध्यते.तस्मादेतदेवमेवाभ्युपगन्तव्यं.बाह्यप्राणातिपातव्यापार: शुद्धस्य साधोर्न बन्धाय भवतीति॥ मू. (९०) एकंमिवि पाणिवहंमि देसिअं सुमहदंतरं समए।
एमेव निज्जरफला परिणामवसा बहुविहीआ॥ . वृ. एकस्मिन्नपि'तल्यऽपिप्राणिवधे दर्शितं प्रतिपादितंसुमहदन्तर.क्क?- समये सिद्धान्ते. तथाहियथा द्वौ पुरुषा प्राणिवधप्रवृत्ता, तयोश्च न तुल्यो बन्धो, यस्तत्रातीवसंक्लिष्टपरिणतिः स सप्तम्यां पृथिव्यामुत्पद्यत, अपरस्तु नातिसंक्लिष्टपरिणतिः स द्वितीयनरकादाविति । इयं तावद्वि-सदृशता बन्धमङ्गीकृत्य, इदानीं निर्जरामङ्गीकृत्य विसदृशतां दर्शयन्नाहएवमेव निर्जरा' फलविशेषा अपि परिणामवशाद 'बहुविधा' बहुप्रकारा विशिष्टविशिष्टतरविशिष्टतमाः। एकां प्राणिजातिम्ङ्गीकृत्यान्तरमुक्तम.
अधुना सकलव्यक्त्याश्रयमन्तरं प्रतिपिपादयिषुराहमू. (९१) जे जत्तिआ अहेऊभवस्स ते चेव तत्तिआ मुक्खे।
गणणाईया लोगा दण्हवि पुन्ना भवे तुल्ला॥ वृ.ये हेतवो यावन्तो-यावन्मात्रा 'भवस्य' संसारस्य निमित्तं। त एव नान्येतावन्मात्रा एव मो-क्षस्य हेतवो-निमित्तानि । कियन्मात्रास्ते अत आह-गणनाया अतीताः सङ्ख्याया अतिक्रान्ताः, के ?, लोकाः 'द्वयोरपि' भवमोक्षयोः संबन्धिनां हेतूनामसङ्ख्येया लोका: 'पूर्णाः' भृताः, ते तु पूर्णा एकहेतुन्यूना अपि भवन्त्यतआह-तुल्याः,कथंभूताः?-क्रियाविशेषणं तुल्याः सदृशाइत्यर्थः। ननुतुल्यग्रहणमेवकस्मात्केवलं नकृतं? येनपुनःपूर्णग्रहणं क्रियते,भन्नतिपडिवयण-तुल्लग्गहणेणसंवलिआणं संसारमोक्खहऊणलोका तुल्लत्ति कस्सतिबुद्धी होज्जातेन पुन्नग्गहणंपिकीरइ, दोण्हविपुन्नत्तिजयाजयाभरिअत्तिनेयव्वा, इयमत्र भावना-सर्व एव ये त्रैलोक्योदरविवरवर्त्तिनो भावा रागद्वेषमोहात्मनां पुंसां संसारहेतवो भवन्ति त एव रागादिरहितानांश्रद्धामतामज्ञानपरिहारेणमोक्षहेतवोभवन्तीतिएवंतावत्प्रमाणमिदमक्तम.इदानीं येषाममी त्रैलोक्यापन्नाः पदार्था बन्धहेतवो भवन्ति न भवन्ति च येषां तदाहम. (९२) हरिआवहमाईआजे चेव हवंति कम्मबंधाय।
- अजयाणं ते चैव उजयाण निव्वाणगमणाय॥ व. ईर गतिप्रेरणयाः' ईरणमीयां पथि ईयर्या ईपिथं गमनागमनमित्यर्थः, ईपिथमादा येषां ते ईपिथाद्याः, आदिशब्दादृष्टिवागादिव्यापारागृह्यन्ते, ईर्यापथाद्या व्यापारा य एव भवन्ति कम्म-बंधाय' कर्मबन्धनिमित्तं-कर्मबन्धहेतवः कषाम? - 'अयतानाम अयत्नपराणांपुरुषाणां.तएवईर्यापथाद्याव्यापारा 'यतानां' यत्नवतां निर्वाणगमनाय' मोक्षगमनायभवन्ति॥ एवं तावत्माधार्गृहस्थेन सह तुल्येऽपिव्यापार विसदृशतोक्ता, इदानीं सजातीयमेव साधुमाश्रित्य विसदृशतामादर्शयन्नाहमू. (९३) एगंतेन निसेहो जोगेसन देसिओ विही वावि।
दलिअंपप्प निसंही होज्ज विही वा जहा रोगे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org