________________
मूलं-८३ ते भङ्गका दर्श्यन्ते. ते चामी-तत्थ पुढविकाआ आउ-काओ वणरसइकाआ तसकाआ चंति चत्वारि पदानि काउंततो दुगचारणियाए तिगचारणिआए चउक्कचारणियाए चारयव्वा, सायइमा चारणिआ-पढविक्का आऊयपढमा १. पुढवी वणस्सतीबीआय २. पुढवी तसा य तइओय ३, एवं पुढवीए तिन्नि लद्धा, आऊदो लहइ, वणस्सई एक्कंति ६. पुढवी आऊ वणस्सई १. पुढवी आऊ तसा २, पुढवा वणस्सइ तसा ३. आऊवणस्सइतसा ४.एएतिगचारणियाएलद्रा, चउक्कचारणियाए उएको चेव.सव्वविएक्कारसअचित्तेहि पएहिं लद्धा. एवं मीसेसुवि ११ सचित्तसुऽवि ११. सव्वेऽवितेतीसं ३३। उक्ताषट्काययतना। आह-यदा पुनर्व्याघ्रदस्तीन्यायनान्यतरविराधनामन्तरेण प्रवृत्तिव न घटां प्राञ्चति तदा किंकर्तव्यमित्याहमू. (८४) सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा।
मुच्चइ अइवायाआ पुणो विसाही न याविरई॥ वृ. 'सर्वत्र' सर्वेषु वस्तुष.किम? संयमरक्षाकार्या.तदभावेऽभिप्रेतार्थसिध्यसिद्धेः किमेषन्यायः? नत्याह-संयमादप्यात्मानमवरक्षत.आत्माभावनतत्प्रवृत्त्यसिद्धेः आत्मानमवरक्षन.जीव-नित्यर्थः 'मुच्यते' भ्रश्यतेतस्मादतिपातात-हिंसादि-दोषात.किंकारणम?.उच्यते. अतिपातनात्यतःपुनर्विशुद्धिस्तपआदिना भविष्यति.अथमन्यसे-पृथिव्याद्यतिपातात्तरकालं विशुद्धिर्भवतिनाम,किन्तुहिंसायांवर्तमानःसःअविरतो लभ्यत इति एकव्रतभङ्गे सर्वत्रतभङ्ग' इति वचनात, तंदत-नास्ति, यत आह-'नयाविरई', किं कारणं?.. तस्याशयशुद्धतया,विशुद्धपरिणामस्यचमोक्ष-हेतुत्वात्।यदासर्वत्रसंयमंरक्षन्नतिपातान्मुच्यते-अतिपातो न भवति, किमयमेव न्यायः १. नेत्याह-संयमादात्मानमेव रक्षन्, येन पुनरपि विशुद्धिर्भवति, न चातिपातेऽप्यविरतिरिति पूर्ववत् । किं कारणं संयमादप्यात्मा रक्षितव्यः?, उच्यते, यतःमू. (८५) संजमहेउं देहो धारिज्जइ सो कओ उ तदभावे?।
संजमफाइनिमित्तं देहपरिपालणा इट्ठा॥ वृ. इह हि संयमहतुः' संयमनिमित्तं देहो धार्यते, स च-संयमः कुतः तदभावे' देहाभावे ? | यस्मादतदेवंतस्मात् संयमस्फातिनिमित्तं,संयमवृद्धयर्थदेहपरिपालनमिष्टं-धर्मकायसंरक्षणमभ्युपगम्यते ।
आह-लोकेनाविशिष्टमेतत, यथाहि. मू. (८६) चिक्खल्लवालसावयसरेणुकंटयतणे बहुजले अ।
लोगोऽविनेच्छड पहे को न विसेसो भयंतस्स? ॥ वृ.
चिखल्लव्यालस्वापदसरेणुकण्टकतृणानबहजलांश्चसापद्रवानमार्गान-पथःलाकाऽपिनच्छत्यंव, अतः को नु विशेषो? लोकात्सकाशाद्भदन्तस्य येनैवमुच्यत इति?, उच्यते. - मू. (८७) जयणमजयणं च गिही सचित्तमीसे परित्तऽनंत अ।
नवि जाणंति न यासिं अवहपइन्ना अह विससा॥ . वृ. यतनामयतनां च गृहिणो न जानन्ति. क् ? सचित्तादी, न च एतेषां' गृहिणां अवधप्रतिज्ञा' वधनिवृत्तिः, अत एव विशेषः। मू. (८८) अविअ जना मरणभया परिस्समभआवत विवज्जेइ।
ते पुन दयापरिणया मोक्वत्थमिसी परिहरंति॥ वृ. कण्ठ्या ॥"अपि च" इति अननाभ्युच्चयमाह. नवरं 'ते'त्ति सापायान पथः । इतथ साधाः प्राणातिपातापत्तावपि गृहिणा सह वैधयुमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org