________________
३८०
पिण्डनिर्युक्तिः- मूलसूत्रं
प्रयोक्तव्य इति भावार्थः, एतव्व विद्यायामपि द्रष्टव्यम् । उक्तं विद्यामन्त्राख्यं द्वारद्वयम्, अथ चूर्णयोगः चुने अंतद्वाणे चाणक्के पायलेवणे जोगे । मूल विवाहो दो दंडिणी उ आयाण परिसाडे ॥
मू. (५३८)
वृ. चूर्णेऽन्तर्द्धान- लोकेदृष्टिपथतिरोधानकारकेदृष्टान्ते चाणक्यविदितौ द्वौ क्षुलकौ पादे - पादलयेनरूपे योगे दृष्टान्ताः समितसूरयः, तथा 'मूले' मूलकर्मणि अक्षतयोनिक्षतयोनिकरणरूपे युवतिद्वयं दृष्टान्तः, विवाहविषयेऽपि मूलकर्मणि युवतिद्वयमुदाहरणं, तथा गर्भाधानपरिसाटरूपे मूलकर्मणि द्वे 'दण्डिन्यौ' नृपपत्न्यावुदाहरणं । तत्र ‘चुन्ने अंतद्वाणे चाणक्के' इत्यवयवं भाष्यकृद्गाथात्रयेण व्याख्यानयतिजंघाहीना ओमे कुसुमपुरे सिस्सजोगरहकरणं । खुड्ड दुगंजण सुणणा गमनं देसंतरे सरणं ॥
मू. (५३९)
[भा. ३५ ]
भिक्खे परिहार्यते रामं तेसि ओमि दिताणं । सहभुज्ज चंदगुत्ते ओमायरियाए दोबल्लं ॥ चाणक्क पुच्छ इट्टाल चुण्णदारं पिहित्तु घूमे य । दट्टं कुच्छपसंसा थेरसमीवे उवालंभो ॥
[भा. ३६ ]
मू. (५४१)
[भा. ३७]
वृ. कुसुमपुरे नगरे चन्द्रगुप्ते नाम राजा, तस्य मन्त्री चाणक्यः, तत्रचजङ्घावलपरिहीणाः सुस्थिताभिधाः सूरयः, अन्यदा च तत्र दुर्भिक्षमपप्तत्, ततः सूरिभिश्रिन्तितम् - अमुं समृद्राभिधानं शिष्य सूरिपदे संस्थाप्य सकलगच्छसमेतंसुभिक्षेकापिप्रेषयामि, ततस्तस्मैयोनिप्राभृतमेकान्तेव्याख्यातुमारब्धं, तत्रचक्षुलुकद्वयेन कथमप्पदृश्यीकरणनिबन्धनमञ्जनं व्याख्यायमानं शुश्रुवे, यथा अनेनाञ्जनेनाञ्जितचक्षुर्न केनापि दृश्यते इति, योनिप्राभृतव्याख्यापनसमर्थनानन्तरंचसमृद्धाभिधोऽन्तेवासीसूरिपेदस्थापित-, मुत्कलितश्चसकलगच्छसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतस्तिरे सूरयः, कतिपयदिनानन्तरं चाऽऽचार्यस्नेहतस्त् क्षुल्लुकद्रयमाचार्यसमीपे समाजगमाम, आचार्या अपियत्किमपिभिक्षयालभन्तेतत्समंविरिच्य (परिभाव्य) क्षुल्लुकद्वयेन सह भुञ्जते, तत आहारापरिपूर्णतया सूरीणां दौर्बल्यमभवत्, ततचिन्तितं क्षुलकद्वयेन - अवमोदरता सूरीणां ततो वयं पूर्वश्रुतमञ्जनं कृत्वा चन्द्रगुप्तेन सह भुआवहे इति, तथैव कृतं, ततश्चन्द्रगुप्तस्याहारस्तोकतया बभूव शरीरे कृशता, चाणक्येन पृष्टं किं ते शरीरदौर्बल्यं ?, स प्राह- परिपूर्णाहारलाभतः, ततश्राणक्येनचिन्तियम्-एतावत्याहारे परिवेष्पमाणे कथमाहारस्यापरिपूर्णता ?, तन्नूनमञ्जनसिद्धः कोऽपि समागत्य राज्ञा सह भुङ्केत, ततस्तेनाञ्जनसिद्धग्रहणाय भोजनमण्डपेऽतीव श्लक्ष्ण इष्टकाचूर्णो विकीणो. दृष्टानि मनुष्यपदानि ततो निश्रिक्ये नून दौ पुरुषावञ्जनसिद्धावायात- ततो द्वारं पिधाय मध्येऽतिबहलो घूमो निष्पादितः धूमबाधितनयनयोच तयरी अनंनयनाश्रुभिः सहविगलितं, ततो बभूवतुः प्रत्यक्षौ च प्रशंसितो राजा यथा धन्यस्त्वमसि यो बालब्रह्मचारिभिर्यतिभिः पवित्रीकृत इति, ततो वन्दिता मुत्कलिता द्वावपि क्षुल्लको, चाणक्येनं रजन्यां वसतावागत्य सूरय उपालब्धाः पथैती पुष्ममक्षुल्लकावुड्डाहं कुरुतः ?, ततसूरिभिःसएवोमालब्धः-यया त्वेमवात्रापराधकारी?, यो द्वयोरपिक्षुलिकयोर्ननिर्वाहंचिन्तयसि ?, सप्राहभगवन् । एवमेतदिति पादयोर्निपत्य सुरयस्तेन क्षामिता - कृता सकलस्यापि सङ्घस्य तत ऊर्ध्वं यथायोगं चिन्ता । सूत्रं सुगमम् । अत्रातिदेशतः साक्षाच्च दोषानाह
!
;
मू. (५४२)
जे विज्जमंतदोसा ते च्चिय वसिकरणमाड़चुन्नेहिं । एगमनेगपओसं कुज्जा पत्थारओ वावि ॥
For Private & Personal Use Only
मू. (५४०)
Jain Education International
www.jainelibrary.org