________________
मूलं-३८५
३४५ घर्षत्प्रभूतसत्त्वव्यापादनंकरोतितेनतद्वर्जनं,तस्मिन्नपिकिंविशिष्टे? इत्याह-प्रतिदिन प्रतिदिवसं-निरन्तरं 'प्रतिवहति' उद्घाट्यमानेदीयमानेचेत्यर्थःतस्मिन्प्रायोनगृहगोधिकादिसत्त्वाश्रयसम्भवः, चिरकालमवस्थानाभावात् । इत्थंभूते कपाटे साध्वर्थमप्युद्घाटिते यद्ददाति गृहस्थः तद्गृह्यते, स्थविरकल्पिकानामाचीर्णमतेत, तथा यश्च 'दर्दरकः' कुतुपादीनां मुखबन्धरूपः प्रतिदिवसं परिभुज्यते-बध्यते छोड्यते चेत्यर्थः, तत्र यदि जतुमुद्राव्यतिरेकेण केवलवस्त्रमात्रग्रन्थिीयेत नापि च सचित्तपृथिवीकायादिलेपः तर्हि तस्मिन् साध्वर्थमुद्भिन्नेऽपि यद्दीयते तत्साधुभिर्गृह्यते इति उक्त मुभिन्नद्वारम्. अथ मालापहृतद्वारमाहमू. (३८६) मालोहडंपि दुविहं जहन्नमुक्कोसगं च बोद्धव्वं।
अग्गतलेहि तव्विवरीयं तु उक्कोसं॥ वृ.मालापहृतंद्विविधं,तद्यथा-जघन्यमुत्कृष्टंच,तत्रयद्भन्यस्ताभ्यांपादयोरग्रभागाभ्यांफलकसञ्ज्ञाभ्यां पाणिभ्यां चोत्पाटिताभ्यामूर्ध्वविलगितोच्चसिक्ककादिस्थितं दाव्या दृष्टेरगोचरं यद्दीयते तज्जघन्यं मालापहृतं. जघन्यविपरीतं बृहन्निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय दीयते तदुत्कृष्टं मालापहृतं। मू. (३८७) भिक्खू जहन्नगंमी गेरुय उक्कोसंगमि दिटुंतो।
अहिडसणमालपडणे य एवमाई भवे दोस्सा॥ वृ.जघन्येमालापहृतेभिक्षुर्वन्दकोदृष्टान्तः, उत्कृष्टे गेरुकाः'कापिलः, तत्रजघन्येमालापहृते अहिदशन' सर्पदशनम्, उत्कृष्ट मालात्पतनमित्येवमादयो दोषा अभूवन्। तत्र भिक्षुदृष्टान्तं गाथाद्वयेनाह. मू. (३८८) मालाभिमुहं दद्रूण अगारिं तओ साहू।'
। तच्चन्निय आगमनं पुच्छा यअदिन्नदाणंति॥ मू. (३८९) मालंमि कुडे मोयगसुगंधि अहि पविसणं करे डक्का।
अन्नदिन साह आगम निद्दय कहणाय संबोही॥ वृ.जयन्तपुरंनामनगरं,तत्रयक्षदिन्नोनामगृहपतिः,तस्यभार्यावसुमती,अन्यदाचतद्गृहेधर्मरुचिर्नाम संयतोभिक्षार्थप्रविवेश,तंचनियमितेन्द्रियमरक्त द्विष्टमेषणासमितमवलोक्यसमुत्पन्नविशिष्टदानपरिणामेन यक्षदिन्नेन वसुमती सादरं बभणे, यथा देहि साधवेऽस्मै अमुकान्ग मोदकानिति, ते च मोदका ऊर्ध्व विलगितोच्चसिक्ककमध्ये व्यवस्थिते घटेऽवतिष्ठन्ते, ततःसा तद्ब्रहणार्थमुत्थिता, साधुश्च तामालापहृतां भिक्षापवबुध्यमानस्तद्गृहानिर्जगामाततस्तत्कालंतस्मिन्नेवगृहेभिक्षायैभिक्षुरागमन.पप्रच्छचतंयक्षदिन्नो यथा किंभोः? (सम) तेन सिक्काकादानीय! दीयमाना भिक्षानजगहे, ? ततःस प्रवचनमात्सयदिवमुवाचअदत्तदानाअमीखलुवराकास्ततोनलभन्तेपूर्वकमेविनियोगतोयुष्मादृशामीश्वराणांगृहेषुस्निग्धमधुरादिक भोजनंभोक्तं.किन्तुतर्दर्गतगृहेष्वन्तमान्तादिकंलब्ध्वाभोक्ताव्यमिति.ततो यक्षदिन्नेनतस्मायपिताने मोदकान वसुमती दापिता, सा तस्मिन्नेव सिक्ककविलगिते घट मोदकानादातुमचालीत, घटे च महोत्तमद्रव्यनिष्पन्नमोदकगन्धाध्राणवशतःकथमपिभुजङ्गमःसमागतोऽवतिष्ठते, वसुमतीचोत्पाट्यपाणी पादाग्रतलमरेण यावन्मोदकघटे कइकेल्लिपल्लवोपमं करं प्रक्षिपति तावद्भुजङ्गमः कामुक इव सादरं तं प्रत्यगृह्णात्, ततो हा ! दष्टा दष्टेति पूत्कारं कुर्वती भूमौ निपपात, ददृशे च यक्षदिन्ननफूत्कारं कुर्वन् दन्दशूकः, ततस्तत्क्षणादेव समाहूताः परममन्त्रवादिनः, समानीतानि च नानाविधानि भेषजानि, ततोऽद्याप्यायुरत्रुटितमितिमन्त्रौषधप्रभावतःसानीरुग्बभूव,समाजगामचभूयोऽप्यपरस्मिन्दिनेसएवधर्मरुचिःसंयतो भिक्षायैः, उपालेभे च यक्षदिनेन यथा दयाप्रघानो धर्मस्तत्किं भोः साधो ! सुविहित तव तदानीं सर्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org