________________
३३५
मूलं-३४२ मू. (३४२) किंवा कहिन छारा दगसोयरिआ व अहवऽगारत्था।
किंछगलगगलवलया मुंडकुडुंबीव कि कहए?॥ वृ. यो जगति निपुणो धर्मकथाकथकः श्रूयते स किं त्वम् ? इति पृष्ट एवमुत्तरमाह- किं 'क्षाराः' क्षारावगुण्डितवपुषः कथयेषुः?, नैवते कथयन्ति. किंवा दकशौकरिका? दकं जलं तस्य निरन्तरं विनाशकतया शौकरिकाइवपापद्धिकारिणइववादकशौकरिकाः-साङ्ख्याः,किंवा अगारस्थाः' गृहस्थाःशास्त्राध्ययनाध्यापनविकलाः?, यद्वाकिंछगलकस्य-पशोर्गलं-ग्रीवांवलयन्ति-मोटयन्तियेतेछगळकगलवलकाः,यदिवा किं मुण्डाः सन्तो ये कुटुम्बिनःशौद्धोदनीयास्ते कथयेषुः?,नैव ते कथयन्ति, किन्तुयतय एव, तत एवमुक्ते श्रावकाश्चिन्तयन्ति-नूनं स एवायं धर्मकथाकथक इत्यादि तदेव शेषं द्रष्टव्यं । तदेवं धर्मकथाद्वारं। मू. (३४३) एमेव वाइ खमए निमित्तमायावगम्मिय विभासा।
सुयटाणं गणिमाई अहवा वाणायरियमाई॥ वृ. यथा धर्मकथाकथके विभाषा-भावना कृता एवमेव' अननैव प्रकारेण ‘वादिनि' क्षपके निमित्तज्ञे आतापके चविभाषा कर्त्तव्या, यथावादेनाक्षिप्तं याचते, यद्वा-येवादिनः श्रूयन्तेते किंयूयम् ? इति प्रश्नेप्रायो यतयएववादिनोभवन्तीतिब्रूते,यद्वा-मौनेनावतिष्ठते,यद्वा-किंभस्मावगुण्ठिनवपुषः?, किंवादकशौकरिका यदिवा धिग्जातीयायद्वाशौद्धोदनीयावादमेवं दधुः, नैवते ददति किन्तु यतयः, एवमुक्ते तेएवं परिजानतेयथात एवामी, ततो विशिष्टमाहारादिकं तस्मै वितरन्ति, तच्च तथाप्रभूतं लभ्यमानमात्मभावक्रीतमवसेयं । तथा श्रुतस्थान-गण्यादि, तत्र 'गणित्वम्' आचार्यत्वम् आदिशब्दात् उपाध्यायत्वादिपरिग्रहः, यद्वा वाचनाचार्यत्वं आदिशब्दात् प्रवर्तकत्वादिपरिग्रहः, तत्र भक्ताद्यर्थमाचार्या वयमुपाध्याया वयमित्यादि जनेभ्यः प्रकाशयति येन जना आचार्यत्वादिकमवगम्य प्रभूततरं वितरन्ति, यद्वा-ये आचार्या महाविद्वांसः श्रूयन्तेते किंयूयम् ? इत्यादि तथैवभावनीयं, जात्यादिकं त्वेतदर्थं कथयति येन समाजात्यादिकमुत्कृष्टंच शिल्पादिज्ञात्वा प्रभूतं प्रयच्छन्ति, तच्च तथा प्रभूतं लभ्यमानमात्मभावक्रीतं। तदेवमुक्तं क्रीतद्वारं। मू. (३४४) पामिच्चंपि य दुविहं लोइय लोगुत्तरं समासेन।
लोइय सन्झिलगाई लोगुत्तर वत्थमाईसु॥ वृ. प्रामित्यमपि समासेन द्विविधं द्विप्रकार, तद्यथा-लौकिकं लोकोत्तरं च, तत्र लोके भवं लौकिकं, तच्च साधुविषयं 'सन्झिलगाई' सन्झिलगा-भगिनी, आदिशब्दाभात्रादिपरिग्रहः तस्मिन, किमुक्तं भवति?-भगिन्यादिभिःक्रियमाणंद्रव्यमिति,अनचभगिनीशब्देनकथानकंसूचितं.तदनेस्ववमेववक्ष्यति. लोकोत्तरंपामित्यं वस्त्रादिषु वस्त्रादिविषयंसाधूनामेवपरस्परमवसेयम इहलौकिकंभगिन्यादा वित्युक्तं। मू. (३४५) सुयअभिगमनाय विही बहि पुच्छा एग जीवई सेसाते।
पविसण पाग निवारण उच्छिंदण तल्ल जइदानं॥ मू. (३४६) अपरिमिय नेहवुड्डी दासत्तं सो य आगआ पुच्छा।
दासत्तकहण मा रुय अचिरा मोएमि एत्ताहे॥ मू. (३४७) भिक्खदगसमारंभे कहणाउट्टो कहिंति वसहित्ति।
संवेया आहरणं विसज्जु कहणा कइवया उ॥ वृ. कोशलाविषये कोडपि ग्रामस्तत्र देवराजो नाम कुटुम्बी, सारिकामिधा तस्य भार्या, तस्याश्च सम्मतप्रमुखा बहवः सुताः, सम्मतिप्रभृतयश्च प्रभूता दारिकाः, तच्च सकलमपि कुटुम्ब परमश्रावकं, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org