________________
मूलं.२३० शिखरानुकारि जिनमन्दिरं कारयित्वा तत्रयुगादिजिनप्रतिमा प्रतिष्ठापितवान, ततः सङ्घभोज्यं दापयितुमाब्धम । इतथप्रत्यासन्ने कस्मिंश्चिद्ग्रामेकोऽपिसाधुवेषविडम्बकःसाधुवर्तते, तेनचजनपरम्परयाशुश्रुवे यथाशतमुखपरे गुणचन्द्रः श्रेष्ठी सङ्घभोज्यमद्य ददातीति, ततः स तद्ग्रहणाय सत्वरमाजगाम, सङ्घभक्त चसर्वदत्तं, तेन च श्रेष्ठीयाचितो यथा मह्यं देहि, श्रेष्ठिनाचचन्द्रिकाऽभ्यधायि, देहिसाधवेऽस्मैभक्तमिति, साप्रत्युवाच-दत्तं सक्नकिमपीदानींवर्ततततःश्रेष्ठिनासापुनरप्यभाणि-देहिनिजरसवतीमध्यात्परिपूर्णमस्मायिति, ततःसाशाल्योदनमोदकादिपरिपूर्णमदात्, साधुथसङ्घभक्त मितिबुद्ध्यापरिगृह्यस्वोपाश्रये भुक्त वान, ततः स शुद्धमपि भुञ्जान आधाकर्मग्रहणपरिणामवशादाधाकर्मपरिभोगजनितेन कर्मणा बद्धः। एवमन्योऽपि वेदितव्यः. सूत्रसुगम, नवरं देहिमज्झतिगाउ'त्तिभार्यया दत्तमित्युक्ते श्रेष्ठी बभाणदेहि ‘मम मध्यात्' मदीयभोजनमध्यात्, दत्ते च स्वादु मिष्टमिदं सङ्घभक्त मिति भुञ्जनो विचिन्तयति, ततो 'लग्नः' आधाकर्मपरिभोगजनिताकर्मणाबन्द्रः।। तदेवम 'आधाकम्मपरिणओ' इत्यादिकथानकेनभावितं. मू. (२३१) मासियपारणगट्ठा गमनं आसन्नगामगे खमगे।
सड्डी पायसकरणं कयाइ अज्जेज्जिही खमओ॥ म. (२३२) खल्लगमल्लगलेच्छारियाणि डिभग निभच्छणं चरुंटणया।
हंदि समणत्ति पायस घयगुलजुय जावणट्टाए॥ मू. (२३३) एगंतमवक्कमणं जइ साहू इज्ज होज तिन्नोमि।
तनुकोट्टमि अमुच्छा भुत्तमि य केवलं नाणं॥ वृ.पोतनपुरंनामनगरं,तत्रपञ्चमिःसाधुशतैःपरिवृतायथागमविहरन्तोरत्नाकरनामानःसूरयःसमाययुः, तस्माच साधुपञ्चशत्या मध्ये प्रियङ्कारो नाम क्षापकः, सचमासमासपर्यन्ते पारणकं विदधाति, ततो मासक्षपणपर्यन्तेमाकोऽपिमदीयंपारणकमवबुध्याधाकम्र्मादिकंकार्षीदित्यज्ञातएवप्रत्यासन्नेग्रामेपारणार्थ व्रजामिति चेतस विचिन्त्य प्रत्यासन्ने क्वचिद गयामे जगाम। तत्र च यशोमतिर्नाम श्राविका. तया च तस्य क्षपकस्य मासक्षपणकं पारणकदिनं च जनपरम्परया श्रुतं, ततस्तया तस्मिन् पारणकदिने कदाचिदद्य स क्षपकोऽत्रपारणककरणायसमागच्छेदितिबुद्ध्यापरमभक्ति वशतोविशिष्टशालितण्डुलैःपायसमपच्यत, घृतगुडादीनिचोपबृंहकद्रव्याणिपयत्यासन्नीकृतानि,ततोमासाधुःपायसमुत्तमंद्रव्यमितिकृत्वाऽऽकर्मशङ्कां कार्षीदितिमातृस्थानतो वटादिपत्रैःकृतेषुशरावाकारेषुभाजनेषुडिम्भयोग्यास्तोकास्तोकाक्षरेयीप्रक्षिप्ता, भणिताच डिम्भा यथा रे बालकाः! यदा क्षपकः साधुरीदृशस्तादृशो वा समायाति तदा यूयं भणत हे अम्ब! प्रभूताऽस्माकं :रेयी परिवेषिता ततो न शक्नुमो भोक्तुम, एवं चोक्ते ऽहं युष्मानिर्भर्त्तयिष्यामि, ततो यूयं भणत -किं दिन दिन पायसमुपस्क्रियत?, एवं च बालकष शिक्षितेषु तस्मिन्नवप्रस्ताव सक्षपको भिक्षामटन कथमपितस्याएवगृहप्रथमताजगाम,ततःसायशामतिरन्तःसमुल्लसत्परमभक्ति मांसाधोःकाऽपिशङ्काभूदिति बहिरादरमकुर्वतीयथास्वभाव-मवतिष्ठते, बालकाश्चयथाशिक्षितंभणितुंप्रवृत्ताः, तथैवचतयानिभर्सिताः, ततःसरुषेवानादरपरयाक्षपकोऽपितया बभणे. यथाऽमीमत्ता बालकाःपायसमपिनतेभ्यो रोचते,ततो यदि युष्मभ्यमपि गेचते तर्हि गृह्णात क्षारयीं ना चेत बनतति, तत एवमुक्ते सक्षपकयाधुनिःशको भूत्वा पायसं प्रतिग्रहीतुमुद्यतःसापिपरम-भक्ति मुद्रहन्तीपरिपूर्णभाजनभरणंपायसंघृतगुडादिकंचदत्तवती,साधुश्चमनसि निःशङ्को विशुद्धाव्यवसायः पायसं गृहीत्वा भोजनाय वृक्षस्य कस्यचिदधस्ताद् गतवान. गत्वा च यथाविधिरीयोपथिकादिप्रतिक्रम्यस्वाध्यायंचकियन्तंकृत्वाचिन्तयामास,अहो!लब्धमुत्कृष्टंमयापायसद्रव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org