________________
मूलं-२१९
३०९ च, सूत्रे च परिहरणशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गं व्यभिचारि। मू. (२२०) सालीओअनहत्थं दटुंभणई अकोविओ देति।
कत्तोचउत्ति साली वणि जाणइ पुच्छतं गंतुं॥ मू. (२२१) गंतूण आवणं सो वाणियगंपुच्छए कओ साली?।
पच्चंते मगहाए गोब्बरगामो तहिं वयइ॥ मू. (२२२) कम्मासंकाएँ पहं मोत्तुं कंटाहिसावया अदिसिं।
छायपि (वि) वज्जयंतो डज्झइ उण्हेण मुच्छाई॥ वृ.शालिग्रामे ग्रामे ग्रामणीनामगा वणिक्, तस्यभार्याऽपि ग्रामीणः, अन्यदा चवणिजि विपणिंगते भिक्षार्थमटन्नकोविदः कोऽपि साधुस्तद्गृहं प्रविवेश, आनीतश्च तद्भार्यया ग्रामण्या शाल्यादेनः, साधुना चाधाकर्मदोषाशङ्कापनोदाय सापप्रच्छे. यथाश्राविके! कुतस्त्य एष शालिः? इति.साप्रत्युवाच-नाहजाने वणिक्जानाति ततो वणिजं विपणौ गत्वापृच्छेति. ततएवमुक्तःसन्ससाधुस्तं शाल्योदनमपहायवणिजं विपणौ गत्वा पृष्टवान्, वणिजाऽप्युक्तं -मगधजनपदप्रत्यन्तवर्त्तिनो गोबरग्रामादागतःशालिरेष इति.ततः सतत्रगन्तुंप्रावर्त्तत, तत्रापिसाधुनिमित्तं केनापिश्रावकेनायंपन्थाःकृतोभविष्यतीत्याधाकर्मशङ्कयापन्थानं विमुच्योत्पथेन व्रजति, उत्पथेन च व्रजन्नहिकण्टकश्वापदादिभिरभिद्रूयते, नापि काञ्चन दिशं जानाति, तथा आधाकर्मक्षङ्कया वृक्षच्छायामपि परिहरन् मूर्ध्नि सूर्यकरनिकरप्रपातेन तप्यमानो मूर्छामगमत, क्लेशंच महानौतं प्रापेति। मू. (२२३) इय अविहीपरिहरणा नाणाईणं न होइआभागी।
__दव्वकुलदेसभावे विहिपरिहरणा इमा तत्थ॥ वृ. 'इति' एवमुक्तेन प्रकारेणाविधिना परिहरणात् ज्ञानादीनामाभागी न भवति, तस्माद्विधिना परिहरणं कर्त्तव्यं, तच्च विधिपरिहरमण 'इदं' वक्ष्यमाणं द्रव्यकुलदेशभावानाश्रित्य तत्र' आधाकर्मणि विषये द्रष्टव्यम्। तत्र प्रथमतो द्रव्यादीन्येव गाथाद्वयेनाहमू. (२२४) ओयणसमिइमसत्तुगकुम्मासाई उहोंति दव्वाइं।
बहुजनमप्पजण वा कुलं तु देसो सुरट्ठाई॥ मू. (२२५) आयरऽनायर भावे सयं व अन्नेण वाऽवि दावणया।
___ एएसिं तु पयाणं चउपयतिपया व भयणा उ॥ वृ. 'ओदनः' शाल्यादिकूर: 'समितिमाः' माण्डादिकाः सक्त वः कुल्माषाश्च प्रतीताः, आदिशब्दान्मुद्गादिपरिग्रहः अमृनिभवन्तिद्रव्याणि.कुलप्रल्पजनंबहुजनंवा, दशः सौराष्ट्रादिकः, भावे आदराऽनादरो वा, एताववस्वरूपताव्याख्यानयति-स्वयंवाऽन्येनवा-कर्मकरादिनायदापनंती यथासङ्ख्यमादरानादरी, एतेषांचपदानां भजना' विकल्पनाचतुष्पदा त्रिपदावास्यात, विमुक्तं भवति?-कदाचिच्चत्त्वार्यपिपदानि सम्भवन्ति कदाचित त्रीणि.तत्रयदा चत्वार्यपिद्रव्यादीनिप्राप्यन्तेतदाचतुष्पदा,यदातुनादरोनाप्यनादरः केवलंमध्यस्थवृत्तितातदाभावस्याभावात्रिपदति।सम्प्रतियादृशेषुद्रव्यादिषुसत्सुपृच्छाकर्त्तव्यायादृशेषु (च) न कर्त्तव्या तान्याहमू. (२२६) अनुचियदेसं दव्वं कुलमप्पं आयरो यतो पुच्छा।
बहुएवि नत्थि पुच्छा सदेसदविए अभावेवि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org