________________
३०८
पिण्डनियुक्तिः मूलसूत्रं तासां सम्भृत्य' वेसवारेणोपस्कृत्य परिवेषणे कृते सुतः करेण गृहीत्वा तो पितृपितृव्या भोजनाय वारयति स्म, ततो यथा पुरीषमांसमभोज्यं विवेकिनामेवमाधाकापि साधूनामिति। किंच. मू. (२१६) अविलाकरहीखीरं ल्हसण पलंडू सुरा य गोमंसं।
वेयसमएवि अमयं किंचि अभोज्जं अपिज्जं च॥ वृ. 'अविला' ऊरणी करभी' उष्ट्री तयोःक्षीरं, तथा लशुनंपलाण्डुसुरागोमांसंचवेदे यथायोगशेषेषु च‘समयेषु' निर्द्धर्मप्रणीतेषु अमतम' असम्मतं.भोजनेपानेच, तथाजिनशासनेऽपिकिश्चिदाधाकर्मिकादिरूपमभोज्यमपेयंचवेदितव्यं,इयमत्रभावना-पूर्वमिहसंयमप्रतिपत्तावसंयमवमनेनाधाकापिसाधुभिर्वान्तं, पुरीषमिवोत्सृष्टं वा, नचवान्तं पुरुष वा भाक्तुमुचितं विवेकिनामिति युक्तिवशादभोज्यमुक्तमाधाकर्म, अथवामाभूत्युक्तिः, केवलंवचनप्रामाण्यादभोज्यमवसेयं तथाचमिथ्यादृष्टयोऽपिवेदेषुयथायोगमन्येष्वपि समयेषु गोमांसादिकं करभीक्षीरादिकं चाभिधीयमानं वचनप्रामाण्याभ्युपगमतस्तथेति प्रतिपद्यन्ते. तद्यदि मिथ्यादृष्टयः स्वसमयप्रामाण्याभ्युपगमतस्तथेति प्रतिपन्नाः ततः साधुभिर्भगवति सर्वज्ञे प्रत्ययदाढयमवलम्बमानैर्विशेषतोभगवत्प्रणीतेवचस्यभिधीयमानमाधाकादिकमभोज्यमपेयंचतथेतिप्रतिपत्तव्यम्। मू. (२१७) वनाइजुयावि बली सपललफलसेहरा असुइनत्था।
असुइस्स विप्पुसेणविजह छिक्काओ अभोज्जाओ। व. यथा वर्णादियतोऽपि 'बलिः' उपहारः 'सपललफलशेखरः' इह पललं-तिलक्षोद उच्यते फलंनालिकेरादि तत्सहितः शेखरः शिखा यस्य स तथा, आस्तामनेवंविध इत्यपिशब्दार्थः, एतेनास्य प्राधान्यमुक्तं,सएवंविधोऽपियदाअशुचौन्यस्तः-पुरीषस्योपरिस्थापितःसन्अशुचेः विपुषाऽपि'लवेनापि, आस्तां स्तबकादिनेत्यपिशब्दार्थः, स्पृष्टो भवति तदा अभोज्यो भवति, एवं निर्दोषतया भोज्योऽप्याहार आधाकर्मवयवसंस्पृष्टतया साधूनामभोज्यो वेदितव्यः। भोजनस्थितस्याकल्प्यतां भावयति. मू. (२१८) एमेव उल्झियंइमवि आहाकम्ममि अकयए कप्पे।
होइ अभोजं भाणे जत्थव सुद्धेऽवितं पडियं॥ वृ.यथाआधाकावयवेनसंस्पृष्टमभोज्यम्एवंयस्मिन्भाजनेतदाधाकर्मगृहीतंतस्मिन्नाधाकर्मण्युज्झितेऽपि अकृतेकल्पे' वक्ष्यमाणप्रकारेण कल्पत्रयेणाप्रक्षालितेयद्वातत्रभाजनेपूर्वशुद्धेऽपिभक्ते गृहीते आधाकर्मसौतोकमात्रंपतितंतस्मिनभाजनेपूर्वगृहीतेशुद्धे आधाकर्मणिचसर्वात्मनात्यक्ते पश्चादकृतकल्पे-वक्ष्यमाणप्रकारेणाकृतकल्पत्रयेयद्भूयःशुद्धमपिप्रक्षिप्यतेतदभोज्यमवसेयं,नखुललोकेऽपियस्मिन् भाजनपुरीषंन्यपतत्तस्मिन्नशुचिपरित्यागानन्तरमप्रक्षालितेयद्वायस्मिनभाजनभक्तादिनापूर्णेऽपितद्परि पुरीषंनिपतितं भवेत्तस्मिनपूर्वपरिगृहीतभक्तादिपुरीषपरित्यागानन्तरमप्रक्षालितेभ्यःप्रक्षप्तिमशनादिकं भोज्यं भवति. पुरीषस्थानीयं च संयमिनामाधाकर्म, ततस्तस्मिन सर्वात्मना परित्यक्तेऽपि पचाददत्त कल्पत्रये भाजन यत्प्रक्षिप्यते तदभोज्यमवसेयम्। सम्प्रति परिहरणं प्रतिपिपादयिषुरिदमाहमू. (२१९) वंतुच्यावसरिच्छं कम्मं सोउमवि कोविओभीओ।
परिहरइ सावि य दुहा विहिअविहए य परिहरणा॥ वृ.वान्तसदृशमुच्चारसदृशंचआधाकर्मयतीन्प्रतिप्रतिपाद्यमानं श्रुत्वा अपिः' सम्भावनेसम्भाव्यते एतनियमतः 'कोविदः' संसारविमुखप्रज्ञतया पण्डितः अत एव 'भीतः' आधाकर्मपरिभोगतः संसारो भवतीत्याधाकर्मणस्त्रस्तस्सतससदाधाकर्म परिहरति' नगृह्णाति, परिहरणंचद्विधा-विधिनाऽविधिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org