________________
२०७
मूलं-१७८/१ साधर्मिका भावनातश्चन चरणतो नापि भावनातः, अस्या उदाहरणान्यतिदेशत आह. . . मू. (१७८/२)
एवं तुभावणासुऽवि वृ.यथा चरणेनसहाभिग्रहे उदाहृतम्एवंभावनास्वप्युदाहर्त्तव्यं,तच्चैवं-चरणतःसाधर्मिकानभावनातः समानचरणविभिन्नभावना यतयः १.भावनातःसाधर्मिकान चरणतःसमानभावना निवाः श्रावका विभिन्नचरणा यतयश्च २. चरणतः साधर्मिका भावनातश्च समानचरणभावनना यतयः ३, न चरणतो नापि भावनातो विसदृशचरणभावनाः साधवो विसदृशभावनाः श्रावका निवाथ ४, अत्र चतुर्ध्वपि भङ्गकेषु कल्प्याकल्प्यविधिः प्रागिव। तदेवं चरणविषयेऽपि द्वे चतुर्भङ्गिके उक्ते, सम्प्रत्यभिग्रहभावनयोश्चतुर्भङ्गिका
मू. (१७८/३) वोच्छंदोण्हंतिमाणित्तो॥
वृ.इतिऊर्ध्वंद्वयोरन्तिमयोः-अभिग्रहभावनालक्षणयोःपदयोश्चतुर्भङ्गिकामुदाहरणतोवक्ष्ये।तत्रतयोरियं चतुर्भङ्गिकाअभिग्रहतः साधर्मिका नभावनातः, भावनातः साधर्मिका नाभिग्रहतः, भावनातः साधर्मिका अभिग्रहतथ, नाभिग्रहतो नापि भावनातः। तत्राय भङ्गद्वयमुदाजिहीर्षुराह
मू. (१७९/१) जइणो सावग निण्हव पढमे बिइए यहुंतिभंगेय।
वृ.अभिग्रहतःसाधर्मिका नभावनात इत्येवंरूपैप्रथमे भङ्गेभावनातःसाधर्मिका नाभिग्रहत इत्येवंरूपे द्वितीयेचभङ्गेयतयः श्रावकानिहवाश्चभवन्ति, केवलं प्रथमभङ्गेसमानाभिग्रहा विसदृशभावनावेदितव्याः. द्वितीयेभङ्गे पुनः समानभावना विसदृशाभिग्रहाः, अभिगयातः साधर्मिका भावनातच समानभावनाभिग्रहाः साधुश्रावकनिवाः, नाभिग्रहतोनापिभावनातो विसदृशभावनाभिग्रहाःसाधुश्रावकनिहवाः। अत्रचतुर्वपि भङ्गेषुश्रावकनिहवानामयिकृतंकल्पतेनसाधूनामिति।तदेवमुक्ताएकविंशतिरपिचतुर्भङ्गिकाः, सम्प्रति सामान्यकेवलिनं तीर्थकरं चाधिकृत्य कल्प्याकल्प्यविधिं कथयति
मू. (१७९/२) केवलनाणे तित्थंकरस्सनो कप्पइ कयं तु॥
वृ. 'केवलज्ञाने' केवलज्ञानिनःसामान्यसाधोः, उपलक्षणमेतत्, तेन तीर्थकरप्रत्येकबुद्धवर्जानां शेषसाधूनामित्यर्थः, तीर्थकर तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चाय कृतं जथाक्रम न कल्पते, तुशब्दस्यानुक्तार्थसमुच्चायकत्वात्कल्पतेच,इयमत्रभावना-तीर्थकरप्रत्येकबुद्धर्जशेषसाधूनामयकृतं नकल्पते,तीर्थकरप्रत्येकबुद्धानांत्वर्थाय कृतंकल्पते, तथाहि-तीर्थकरनिमित्तंसुरैः कृतेऽपिसमवसरणे तत्र साधूनां देशनाश्रवणार्थमुपवेशनादि कल्पते. एवं भक्ताद्यपि. एवं प्रत्येकबुद्धस्यापि। मू. (९८०) पत्तेयबुद्ध निण्हव उवासए केवलीवि आसज्ज ।
. खड्याइए यभावे पडुच्च भंगेउजाएज्जा। वृ.प्रत्येकबुद्धाननिह्नवान उपासकान' श्रावकान कवलिनः'तीर्थकरानअपिशब्दाच्छषयाधुंधाश्रित्य तथा क्षायिकादीनभावान' क्षायिकक्षायापशमिकापशमिकानिदर्शनानि, चशब्दाद्विचित्राणज्ञानानिचरणानि अभिग्रहानभावनाथप्रतीत्यभङ्गान योजयेत्,तेचतवयोजिताःतत्रप्रथमचतुर्भङ्गिकांप्रवचनलिङ्गविष्या. मधिकृत्य विशेषतः कल्प्याकल्प्यविधिमाहमू. (१८१) जत्थ उतइआ भंगा नन्थन कप्पं तु सेयए भयणा।
तित्थंकरकेवलिणो जहकप्पं नो य सेसाणं॥ वृ. यत्रसाधर्मिक तृतीयोभङ्गः प्रवचनतःसाधर्मिका लिङ्गतश्चेत्येवंरूपस्तत्र न कल्पते, यतः प्रवचनतो लिङ्गतश्च साधर्मिकाः प्रत्येकबुद्धतीर्थकरवर्जा यतयः ततस्तेषामयिकृतंन कल्पते. तुशब्दोऽनुक्तसमुच्च.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org